________________
सादिः।
१९९ जिहीवे | जिहीते | जिहाते | जिहते ।। सुधा धारणे च । हुलाविती । अतो लडादयः । शप उचि द्वित्वादिः । झषो जशिति जश्त्व, थश्नोरात इत्याखं । एकाचो बशो भए झपःस्थ्योरित्यधिकृत्य
७०२॥ मा।।३।७४ । झपतस्य दधातेर्वशो भष भवति शालि परतः । इति दस्य भभावः । दधामि । ध्यः । दध्मः । दधासि । धयः । धत्थ । दधाति । धत्तः । दधति । दधे । दध्वहे । दध्महे । धत्से | दधाधे । घध्ये 1 धसे । दधाते । दधते ॥ लदि-झर्जुसित्यधिकृत्य
७०३ ॥ थपिसे । २।४। ९१ । थसंहकाद् विदः सेश्च परस्य झर्जुसादेशो भवति ।
७०४ ॥ जुसि । ५।२।९० । जुसि परतः इगतस्य गोरेग्मवति । इत्येप | अजुहवं । अजुहुब । अजुहुम । अजुहोः । अजुङ्कतं । अजुहुत । अजुहोत् । अजुहुतां । अजुहवुः । व्यत्यजुद्धि । व्यत्यजत्रहि । व्यत्यजुङमहि । व्यत्यजुहुयाः । व्यत्यजुवायो । व्यस्थजुहुन्न । व्यत्यजुद्धत | व्यत्यजुवातां व्यत्यजुद्धत | अजिहि । अजिहीरहि । अजिहीमहि । अजिहीधाः । अजिहाथ । अजिहीचं । अजिहीत । अजिहातां । अजिहत || अदधं । अदध्व । अदध्म । अदधाः । अधत्तं । अमत्त । अदधात् । अधर्ता । अदधुः । अदधि । श्रदध्वहि । अदघाहि | अधाथा: | अदधाथी । अधव । अधत्त | अदधातां । अदधत ॥ लिहि-जुहुयां । शुद्याव । जुहुयाम । जुहुयाः । जुहुयातं । जुहुयात । जुहुयात् । जुद्वयातां । जुहुयुः । उस्यपदे''इत्याफारस्य पररूपत्वं | व्यतिजुट्टीय | व्यतिजुद्दीत्राहि । व्यतिजुद्धीमहि । व्यतिजुहीथाः। व्यतिजुडीयाथां व्यतिजुद्दीन । व्यतिहातन्यतिजुहायाती।