________________
२००
जैनेंद्र प्रक्रियायां
व्यतिहार || जिहीय । जिहीहि । जिहीमहि । जिहीथा: । जिहीयायां । जिहीध्वं । जिहींत । जिहीयातां | जिहार || विपूर्वाद्ध्यां । विदध्याव | विदध्याम | विदध्याः । विदध्यातं वा विश्यात् । विदन्यास विध्यु । विद्यो | । विदध्वं ।
विदधीहि । विदधीमहि । विदधीयाः । विदश्रीया विदधीत । विदधीयतां । विदधरन ॥ लोटि-
►
७०५ ॥ झलोहः । ४ । ४ । १०१ । झतात् हु इत्येतस्माच्च गोः परस्य हेर्भिरादेशो भवति । जुहवानि । जुहवाबः ! जुवाम । जुहुधि । जुहुतं । जुहुत । जुहोतु । जुहृतां । जुह्वतु । आशिषि-जुहुधि जुड़तात् वा । जुहोतु । जुहुतात् वा । व्यतिजुद्धवै । व्यतिजुहवाहि । व्यतिजुह्वामहि । व्यतिजुगुष्व । व्यतिजुझार्था | व्यतिहुध्वं । व्यतितां । व्यतिज़हातां । व्यतिजुद्दतां जिहै । जिहावहि । जिहामहि । जिहीष्व । जिहाथां । जिहीध्वं । जिहीता । जिहातां । जिहतां ।
७०६ ॥ भवसो च्चखे । ४ । ४ । ११६ । सुसंज्ञकस्यास्तंश्च धोईकारादी हो परतः एत्वं भवति चस्य च खं । दधानि दवाव । दधाम । घेहि । धत्ताद् वा । धत्तं । धत्त | देवतु | धत्तात् । वा | वसां दधतु | द्वै । दधावहै । दधाम है | धत्स्व । देधाथां धदूध्वं । वत्तां । दधातां । दधतां । इति द्वादिः ।
अदी भक्षण | ओकारोऽनिडर्थः । पूर्ववल्टडादिषु कृतेषु मध्ये कर्तरि शप । तस्य दादेरुजु बित्यु ---
७०७ ॥ चखार ॥ ४ । ४ । १५५ । झलां घर् भवति खरि परे । इति चत्वं । अभि | अद्वः । अद्मः | अलि । अव्थः | अन्य | अति । अतः | अदंति । झोऽन्तः । "यादत्" इति प्रस्तुत्य७०८ || देवनतः | ५ |१ | ६ | दविषयस्यानकारांताद्धोः