________________
अदादिः।
२०१ परस्य शस्य आदित्ययामादेशो भवति । व्यत्यदे। व्यत्यदह । व्यत्यदमह । व्यत्यत्स । व्यग्दाथे | व्यत्यये । व्यत्यते । व्यत्यदाते । व्यत्यदते ॥ शी स्वप्न । ऊकारो दार्थः । पूर्ववल्लड़ादिः ।
७०९ ॥ सीडो में।।२।१४४ । शांक: एप भ. वति ग परतः । इत्यकारः।
७१० ॥ शीडो रत। ५ । १६। शाङः परस्य झस्य रदादशा भवति | शये । शेवहे | शेमहे । शेष | शयाधे । शैव । शेत । शयांत । शेरते ॥ ब्रजी व्यक्तायां वाचि । स्कारी कारायिती ! पूर्ववलडादिषु-थस्य गे पित्यचात्यधिकृत्य
७११ ॥ ब्रब ईट । ५।२।१०१। न इन्येतस्माद् परस्य हलादेः पितो गस्येडागमो भवति । अवीमि । अवः । अमः । बीपि । वृथः । अथ || ब्रवीति । अतः । अवति । ब्रुय । अवहे । अमहे । अरे । वाथे । अध्वे । अते । अवात । बावते ।।
७१२॥ बन पाइश्च । २।४। ७२ । भाव: परस्य लटो मानां णशादयो भवति वा तत्संनिधाने च बुब आहश्चादेशः । अकार उच्चारणार्थः ।
७१३ ॥ न थास्मदः । २।४। ७३ । ब्रुवः परस्य लटो मानां धस्यास्मदश्व ये प्राप्ता आदेशास्ते न भवति । तत्सनियोगशिष्ट आहादेशश्च । सिपस्ये कृते-झलो झलीति बर्तमाने
७१४ ॥ आहस्थः । ६।३।७० । अनादेशस्थाहः 'थकारादेशो भवति झलि परतः । पुनश्च । प्रवीमि | · नवः । नमः । आत्थ । आहथुः । बूथ | आह ! आहतुः । आहुः । ललि