________________
२८१
जैनंदप्रक्रियायां
तकारादौ किति थे चागे परतो भदेर्जग्धिरादेशो भवति । जग्धः ।
जग्धत्रान् । प्रजग्भ्य ।
१०३४ || पुजः शानः । २ । २ । १२१ | पूको यजेव सत्यर्थे वर्तमानादो: शानस्त्यो भवति । पवमानः । यजमानः |
1
१०३५ ॥ चयःशक्तिशी । १ । १ । १२२ । धीः सत्यर्थे वर्तमानात् वयसि शक्तौ शीले च गम्यमाने शानरत्यो भवति । वयो यौवनादिस्तत्र - कतीह शिखंडं वहमानाः । कतीह कवचं पर्यस्यमाना: 1 यस्मिन् शिखंडनादि भवति तदिह वय गम्यते । शक्तिः सामर्थ्यं । तत्र -कतीह पचमानाः । कतीह समश्नानाः । कतीह पाके समासे च शक्ता इत्यर्थः । शीलं स्वभावः । तत्रकतीहांजानाः । कतौह मंडयमानाः । कतीहां जानादिशीला इत्यर्थः । द्विषः संयरिशस्ये | २ | २ | १२४ । सुञ् द्विषु अई इत्येतेभ्यः सत्यर्थे वर्तमानेभ्यो यथाक्रमं सत्रिणि अ शस्त्रे च कर्त्तरि शत्रुस्यो भवति । सर्वे सुन्वंतः सत्रिणो यजमाना इत्यर्थः । द्विषन् शत्रुरिपर्थः । अहंन् विद्यां । अर्हन् पूजां । विद्याद्यतया प्रशस्यतेः कर्त्तेत्यर्थः ।
१०३६ ।।
२०३७ ॥ शीळधर्मसाधौ तृन् । ३ । २ । १२५ ॥ शीले धर्मे साधौ च सत्यर्थे वर्तमानाद्रीः तृन् इत्ययं त्यो भवति । शीलमुक्तार्थः । धर्मः कुलाचारः । साधुः शोभनं । तत्र-शीले - कर्त्ता कटं । वदिता जनापवादान् । करणं वदनं च शलिमस्येत्यर्थः ।
- घूमूढां मुंडवितारः । के ते श्रविष्ठायनाः । श्राद्धे सिद्धेऽन्नमपहर्त्तारः आइरकाः । मुंडनाहरणादिरेव तेषामाचारानुप्रवृत्त इत्यर्थः । साधौ -कर्ता कटं । गंता स्वलं । साधु करोति गच्छतीत्यर्थः ।