________________
कृदंसाः ।
२८५ र्वाणा मुभिः। निर्वाण: प्रदीपः। अन्यत्र-निर्यातो वातः निर्वात वातेन ।
१०२६ ॥ शुष्पचोः क्यो । ५। ३ । ९२ । शुषि पन् इत्येताभ्यां परस्य सतकारस्य यथाक्रम क व इस्पताबादेशौ भवतः । शुष्कः । शुष्कवान् । पयः । पक्वान् ।
१०२७ ॥ तोमः ।५ । ३। ९३ । क्षे जै सै क्षये । क्षा इत्येतस्मात् परस्य ततकारस्य मकारादशो भवति । क्षामः । क्षामवान् ।
२०१८ ॥ प्रस्त्यो वा ।५ । ३ । १३ । प्रपूर्वात् स्यायतेः परस्य ततकारस्य मत्वं भवति वा । प्रस्तीमः । प्रस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् ।
१०२१ ॥दोसोमास्था कितीत् । ५। २ । १५८ । दात्तिस्यतिमास्थानां तकारादी से परतः इकारादेशी भवति । निर्दितः । निर्दितवान् | असितः । अवसिलवान् । प्रमितः । प्रमितवान् । उपस्थितः । उपस्थितत्रान् ।
१०३० ॥ पाबो हिः । । २ । १६१ । धावित्येतस्य हिरादेशो भवति तकारादौ त्ये परतः । विहितः । विहितवान् ।
१०३१ ॥ दो दद् भोः। ५ | २ | १६ । दा इत्येत्तस्य भुसंज्ञकस्य दद् इत्ययमादेशो भवति तकारादौ किति परतः । दत्तः । दत्तवान् ।
१.३३ ॥ मरुद्ऽचः । ५।३।१६। मरुच्छब्दादजंताच्च गे: परस्य दा इत्येतस्य भुसंज्ञकस्य न्त इत्ययमादेशो भवति किति । महत्तः। मरुत्तवान् । प्रत्तः । प्रत्तवान् । परीत्तः । परीत्तवान् । तीति दी ।
१०३३ । किरप्येदोऽगे जन्धिः । १ । १ । १३८ ।