________________
२८४
जैनेंद्रप्रक्रिया
१०२० । आदितः । ५।१।१३६ । आदितो धोते । इद् न भवति । जिमिदा-मिन्नः । मिनवान् । विश्विदा-विष्णः । - विण्णवान् ।
१०४ ॥ स्फादेरातो घोर्यण्वतोऽध्यायः ।। ।३।८१ । भ्याख्यावर्जितादाकारांताद् फायण्वतो धोः परस्य ततकारस्य भवं भवति । संस्त्यानः । संस्त्यानंषान् । निद्राणः । निद्राणवान् । म्लानः । म्लानवान् । स्फारिति किं ! यातः । आत इति किं ! ध्युतः । धोरिति किं ! निर्यातः। यत्रत इति कि ! सातः । अध्यात्य इति किं यातः । ध्यातवान् । ज्यानः । च्यातवान् ।
१०१२ । ल्पादेः । ५। ३ । ८२ । स्वादिभ्यः परस्य ततकारस्य नत्वं भवति । लूनः। लूनवान् । पूनः । पूनवान् ।
१०२३ ॥ ऋतश्च के।।५।।। ८३ । प्रकारातेभ्यो ल्वादिभ्यश्च परस्य क्तेस्तकारस्य नवं भवति । इत्वं दीत्वं च । कीजिंग: । तषिणः । शीर्षणः । निः । पूनिः । तकारस्य नत्वं प्रांगव सिद्ध । कीर्णः । कर्णवान् इत्यादि।
१०२४ ॥ श्याञ्चुदिवोऽस्पर्शानपादानजये।५।३।८७/
श्यै अचु दिव् इत्यतेभ्यः परस्य ततकारस्य भस्पर्श अनपादाने जये चाथै नत्वं भवति । प्रतिश्यायते स्म प्रतिशीनः । प्रतिशीनवान् । अभिशीनः । समच्यते स्म समक्तौ शकुनेः पक्षा । आयू. . नः देवदत्तः। अन्यत्र-शीतं वर्तते । उदक्तमुदक कूपात्। द्यूतं वर्तते ।
१०५५ ॥ निर्वाणोऽवाते । ५। ३ । ९० । निर्वाण इति निस् पूर्वात् वातेः परस्य ततकारस्प नत्वं भवति अवाते कर्तरि । नि