________________
कृदंताः ।
२८३
भवति । "तक्तवतू तः,, इति तसंज्ञा । ककारोकारयोरित्संज्ञा । • भूयते स्म इति का विग्रहे- मूलः । बूढमा शि शयितवान् । कृतः । कृतवान् कृतवती । णः खं - भावितः । भावितवान् । भावितवती । याचितं कारितं । गमितं । जनितमित्यादि ।
१ । १०२ । निष्कुष इडागमो
१०१६ ।। इद से । ५ । भवति तसंज्ञके परतः । निष्कुषितः । निष्कुषितवान् ।
१०१७ || डीपश्वीदिवेोऽपत्तस्ते । ५ । १ । ११९ । डीय श्वि इयेताभ्यामिकारतो यस्मिन् कस्मिंम्बिद विकल्पितेटच पततिवर्जिताद्धस्तसंज्ञके परतो नेट् भवति ।
१०१८ | द्रांतस्य तो नो दोमत्
॥ ५ । ३ । ८० | दकारांताद् रेफांताच्च मत्पमूर्च्छिवर्जिताद्धोः परस्य तसंज्ञकस्य तकारस्य नकारादेशो भवतेि तत्संनिधाने दकारस्य च । "पूर्वस्य " इति वर्तमाने
:
१०९९ ।। ओदितः | ५| ३ |८४ ओकारेतो धोः परस्य ततकारस्य नत्वं भवति । डीनः । दीनवान् । श्यनिर्देशात् भौवादि - कस्य भवत्येवेद् | उयितः । दयितवान् । सोधि गतिवृद्धयोः । स्वब्वच्छ्रयादेः कितीति साचो यणिक् । “हलो यणिकः" इति दीः । शूनः । शूनवान् । ईदित्-बिजीओ भयचलन योः । उद्विग्नः । उद्विग्नवान् ! लजीओ लस्जिनौ बांडे । स्फादिसखं । लग्नः । लग्न፡ वान् । नेट् -अपरद्धः | अपरद्धवान् । " ऊदिसूनः” इति विकल्पेन विकल्पितंत्य | गट सुप गतौ । “छोदिदचः - इत्यादिना नेट् । "हन्मन्- " इत्यादिना खं । गतः । गतवान् हनौ - इतः । हतबान् प्रच्छौ - पृष्टः । पृष्टवान् ।
4