________________
'जैनेंद्रप्रक्रियाय
१००९ || मन्यात् । २ । २ । ८३ । सुते वाचि मभ्यतेर्णिन् भवति । शोभनमानी ।
२८२
१०१० ।। खश् स्वस्य । २ । २ । ८४ । स्वस्यात्मनो संबंधितं तद्विति । दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः । सर्वमन्पः । खित्त्वान्मुम् । शिखाद् विकरणश्च ।
१०११ | जनोऽनौ डः । २ । २ । ९६ । कर्मण्यनुशब्दे च याचि जनेर्डों भवति भूते । पुमांसमनुआतः- पुमनुजातः । पुमनुजः । रूपनुजः । "अकर्मका अपि धवः समयः सकर्मका भवंति" इति - जानिः सकर्मकः ।
१०९२ ।। ईषि । २ । २ । ९७ । ईते वाचि जनेडों भवति भूते । उपशमे जातः उपशमजः । अप्सु जातः - अभ्भुजः । सरसिज: । "ईपोऽद्धलः, इतपोऽनुप् ।
१०१३ || कायामजातौ । २ । २ । ९८ । जातिवर्जिते कांते वाचि जड भवति । बुद्धेर्जातः - बुद्धिजः संस्कारः । संकल्पजः - कामः । दुःखजः शोकः अजाताविति किं ? अश्वाञ्जातः ।
१०१४ ॥ कचित् । २ । २ । ९९ । कचिदन्यस्मिन् वाजिनेो भवति भूते लक्ष्यानुरोधेन । किंजातेन किंज: । अलंजातेन – अळंजः । द्वाभ्यां जन्मनोपनयेन च जातः द्विजः । न जातः अजः । प्रजाता प्रजाः । स्त्रीभ्यो जातं स्त्रीजमनृतं । अद्भयो जातं अजं । क्वचिदन्यस्मादपि धोः डॉ भवति । परमाहंति पराहः । परिखाता परिखा । उपखा । अटतिं अततीति वा आः । कनति कायतीति वा कः । खन्यते खनतीति वा खं । भातीति मे ।
१०१५ ।। सः | २ | २ | १०० | बोर्भूते काले तसंचत्यो
---
Mod
-