________________
कूर्दताः ।
१०३८ ॥ भूभ्राज्यसंकृनिराकृष्णजनोत्पचोखतो. - पदरुच्यपत्रप वृधवृत् सहचर इष्णुः | ३ | ३ | १२६ । भूवादिभ्य शीलादी सत्यर्थे वर्तमानेभ्यः इष्णुस्त्यो भवति । भवनशीलो भवनधर्मा सात महिष्णुः । एवं चनिष्यः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । श्रर्द्धिष्णुः । वर्तिष्णुः। सहिष्णुः । चरिष्णुः ।
।
२८७
१०३९ ॥ शंभ्यो घिनिण् । २ । २ । १२९ । शमादिभ्योSष्टभ्यो धुभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो विनि भवति । घकारः कुत्वार्थः । इकारः उच्चारणार्थः । "न मोडकम्वम्यम्म्नम्गम्! चमः" इत्यैपुप्रतिषेधः । शमी दमी । तमी । श्रमी । भ्रमी । क्षमी कमी प्रमादी |
१०४० ॥ दुहानुरुधदुद्विषद्रुश्युजत्यमरजभजाभ्याघ्नः । २ । २ । १३० ॥ दुहादिभ्यो घुभ्यः शीलादी सत्य घिनिण् भवति । दोही । अनुरोधी । दोषी | द्वेषी । दोही । योगी । त्यागी | रागी । भोगी । अभ्याघाती । कल्याणभोगी । रजेति निर्देशानखं ।
1
१०४१ || रुषार्थादेरनः । २ । २ । १४३ | शब्दे चल कंपे इत्येतदर्थेभ्यो विसंज्ञकेभ्यो धुभ्यः शीळादौ सत्यर्थेऽनस्त्यो भवति । वणः । आक्रोशनः । चलनः । चोपनः । घेरिति किं ★ रविता लोकं । चलिता प्रामं ।
१०४२ ॥ इवाद्यंताचन्नैदितोऽयमुदी प्रदीक्षणिः | २ २ । १४४ । उकारेत ऐकारेतश्व हलादेईलंतात् विसंज्ञकाद्धोः शादी सयर्थेऽनो भवति यकारांत सूदू दीपू दीक्षू णीच इस्तान्