________________
२८८
जैना मिला-- वर्जयित्वा । वर्तनः । वर्द्धनः । स्पर्द्धनः । जुगुप्सनः । मीमांसनः ।
१.४३ ॥ निद्रातंद्राश्रद्धाधीक्दयस्पृहिहिपतेरालुः ।२। २ । १५४ । तंद्रादिभ्यः सत्यर्थ शीलाथै वामयति । है स्वप्न । निदालः । तंद्रालुः । ततो निपातनामस्त्रं । अपूर्वासान:श्रद्धालः । शयानुः । दयाहः । स्पृहयालः । गृहयालः । पतयालः । एसे चुरादिषु कथादयः। तत्रातः खे । तस्य " परेऽचः प्राचः" इति स्थानिवद्भावात् "युक: पषु", उमेऽत ऐब् न भवति ।
१०४४ ॥ सभिक्षाशंमाविदिच्छादुः ।३।२।१२। सन्नतात् भिक्षादेव सत्य) शौलादौ उभवति । सन्-चिकीर्षुः । जिहीर्षुः । मिक्षि-यांचायां । भिक्षुः । आरः शसिञ् इच्छायां । आशंसुः । विद जाने । त्यस्य संनियोगे नकारागमः । विदुः । इन्छेति इच्छतेः छकारः' इष इच्छायां । छकारो निपात्यते । इच्छुः ।
१०४५ ॥ विन्मत्याशीलादिभ्यः का १८ निभ्यो मत्यर्थेऽर्थेभ्यः शीलादिभ्यश्च धुभ्यः सति काले तस्यो भवति । मिमिदा-मिनः । निविदा-विष्ण: । मतिरिच्छा ज्ञानं च। तत्रेच्छार्थेभ्यः --राजा मतः । राज्ञामिष्ट: । ज्ञानार्थभ्य:सज्ञां बुद्धः । अवार्थेभ्य:--राज्ञामर्चितः । शीलादिभ्यः
शीलितो रक्षितः क्षांतः आकृष्टो जुष्ट उद्यतः । अयितः शमितस्तुष्टी दष्टा रक्षित आशितः ।। कांतोऽभिव्यापतो दृष्टा हप्तस्सुप्तो हतःस्थितः । लिप्तोऽथ दर्पितः स्निग्ध इत्याद्याः सति समताः ।
१०४६ ॥ प्रणादयो बहुलं । २ । ३ । १८२॥ उणादयस्याः सति काले वर्तमानेभ्यो बहुलं भवति ।