________________
३
शेषलकाराः ।
२२५
७९१ || आतो णश औं । ५ । २ । ३६ । गोकारांतात्परस्य लिटो णशः ओकारादेशो भवति । इत्यवं । दधौ । दधिव । दधिम । दधिथ । दधाथ | दधथुः । दध । दधौ । दधतुः । दधुः । दधे । दधि । दधि । इत्यादि । अदः, घस्ल, इति चानुवर्तमाने १९२ ।। लिटि वा । १ । ४ । १३० । अदो घस्लृभावो बा भवाते लिटि परतः । ऌकार इत् । द्वित्वादि कार्य ।
"
t
I
७९३ ।। गम्हन्जन् खन्धसोना । ४ । ४ । २४ । गमादीनां हलुङः ङित्यजादावना खं भवति । " शास्वश्वसां" इति त्वं । पूर्वयच्छेषं । जवस । जघास । जक्षित्र । जक्षिम । जधसिथ । जनथुः । जक्ष । जवास | जक्षतुः । जक्षुः । व्यतिज । व्यतिजक्षिवह । व्यतिजक्षिमहे । व्यतिजक्षित्रे इत्यादि । घस्लादेशाभावे आद | आदिव । आदिम 1 आदि आदधुः । आद। आद । आदतुः । आदुः । व्यत्यादे । व्यत्यादेिवहे । व्यत्यादिमहे । इत्यादि । अतिशिश्थे । अतिशिश्यित्रहे । अतिशिश्मिहे । अतिशियिषे | अतिशिश्याथे । अतिशिरिष । अतिशिरिषच्चे । अतिशिठ्ये । अतिशिश्याते । अतिशिशियरे ॥ पूर्ववद् यत्रो बचः साचो यणः इक् अपिति स्वादरिति इक् । उवच उवाच । ऊचिव । ऊश्चिम । उबचिथ । उवक्थ | ऊचयुः । ऊच | उवाच । ऊचतुः । ऊचुः । ऊचे ? ऊचित्रहे । ऊचिमहे | इत्यादि । द्वित्वादिकं । "ध्युङ: " एप् 'च । दिदेव | दिदिवि । दिदिविग । दिदिविध | दिदिवभुः । दिदिव | दिदेव | दिदियतुः । दिदिवुः । व्यतिदिदिषे । व्यत्तिदिदिविवह । व्यतिदिदिविम । इत्यादि । सुषुवे । सुषुविवहे । सुमहे । सुषुविषे | इत्यादि || ननह । ननाह । नेहिव । नेहि । नेहिथ | नल | नेयुः । नेह । नमाह । नेहतुः । नेदुः । नेहे । नेहिवहे |
1
I
।
१५