________________
२२६
जनप्रक्रिया
नेहिमहे । इत्यादि । मुषव । सुभाव । सुपूचित्र । सुध्रुविम | सुपू. विथ । सुषोथेत्यादि । सुषुवे । सुषुविवहे । सुयुधिमहे । इत्यादि । "आद्यतः" इति दीस्त्र । "नुक" इत्यधिकृत्य
७९४ ॥ अश्नोः । ५ ।२।१९५ । अश्नातलिटि चस्य कतद्वित्वस्य नुगागमा भवति । व्यानशे | न्यानशिवह । व्यानशिमहे । ज्यानशिः । इत्यादि।
७९५॥ चा चेः । ६।२। । चिनातेश्वास्थरस्य वा कुत्वं भवति सन्लिटोः परत: । चिकय, चिकाय । चिक्यित्र । चिवियम 1 चिकपिथ, चिकथ। चिक्यथुः। चिक्य । चिकाय । चिक्यतुः । चिस्युः । चिचय । चिचाय । चिच्यिव चिनियम । चियिश्र, चिचेध । चिन्यथुः । चिच्य । चिचाय । चिच्यतुः 1 चिच्युः। चिक्ये । चिक्यिवहे । चिक्यिमहे । इत्यादि । चिच्ये । चिच्यवहे । चिच्यिमहे । इत्यादि । ततुदै । तुतुदिबहे । तुतदिमह । तुतादष । "न वृद्धयः" थे इति च वर्तनान---
११० ।। ऋता ।५ । १ । ११८ । ऋकारांताद्रोविहितेथे नेद् भवति । ममर । ममार । मनित्र । मम्रिम । ममर्थ । इत्यादि । मुमोच । मुमुचिव । मुमुचिम । मुमोचिथ इयादि । मुमुच । मुमु. चित्रहे । मुमुचिमहे । इत्यादि। रुराध । रुरुधिव । रुरुधिम । मरोधिय । रुरुधे । रुरुधिवहे । ही धमहे । इत्यादि । बुभुज । मुभुजिबहे । बुभुजिमहे । बुभुजिये । इत्यादि । युयोज। युयुजिव । युयुजिम । युयोजिथ । इत्यादि । युयुजे । गुयुजिरहे। युयुजिमहे । इत्यादि । ततन । ततान । तेनिव । तेनिम । तेनिथेत्यादि । तने। तेनिवहे । तेनिमहे । मेने 1 मेनिवहे । मनिमहे । इत्यादि । “कनारः" इत्यनिट् । चकर । चकार । चकव | चकम । चकर्थ ।