________________
२२५
जैनेंद्रप्रक्रियाकिवद्भावात स्वम्यच्छयादीरति साचो पण इक ।" एनिवाक्चादुलोऽसुधियः, इति यणादेशः पूर्ववच्छेषं । विन्याय | दिव्यय । विब्धिव । वियिम । विन्यविध । विन्यथुः । विव्य । विव्याय । विन्यतुः । विव्युः ॥ पूर्वक्त णशादिषु कृता पित्स्खेबादि । कित्युवादेशः थे वेट । स्थानिवद्भांत्रन द्वित्वादि । जुहुव । जुहाव । जुडविव । जुहविम । जुहुत्रिय । जुहोथ । जुहक्थुः । जुहुध । जुहाव । जुहुवतुः । जुह्वदुः । व्यत्तिजुहुवे । व्यतिजुडविवहे । व्यति[विमहे । व्यतिजुहुविषे । व्यतिजुहुवाथे । व्यत्तिजुहविध्धे । व्यतिजुहविट्वे । व्यतिजुहुवे । न्यतिजुरवाते । व्यतिजुहावरें । पक्षे लित्कृत्रामीति वर्तमाने --
७८९ ॥ पाहीहोरुग्वत् । ३।१।५०। भी ही ४ हु इत्येतेभ्यो लिङ्गत् ज्या भवति वा स च उज्वत् । उचि कार्य द्वित्वमित्वं चातिदिश्यते । द्वित्वे जश्त्वे च सत्येववादशौ। फलेशेदःप्राप्तः।
७८७ ।। ।।१।२।७२ । आम्बत् तत्काः फळेशे दो न भवति । इति प्रतिषिद्धः | बलादाविद् प्राप्तः ।
७८८ ॥ कुमोऽस्कु: ।५ । १ । १२८ । सुवर्जितात्कृत्रों विहिते लिटि नट् भवति । इति निषिद्धः । थेऽप्ययमेव परत्वाभिवधी, न विकल्पः । शेषं पूर्ववत । जुहुषांचकार । जुहुवांचकर ।।
७८९ ॥ वाऽमण्णश् ।५।१७२। अस्मदो णश् वा णिद् भवति । इति पक्षे णिवारः । जुइवांचकृत्र । जुड़वांचकृम । जुहुबांचकर्थ । इत्यादि । व्यतिजुहुवाँचके । व्यत्तिजुहुवांचकवहे । व्यक्ति झुहुवांचकमहे । इत्यादि।
७९० ॥ इटि चाखं 1४1४११७। इटि अजादौ चागे किति परे आकारांतस्य खं भवति । इत्यात्खं । जहे । जहिवहे । जहिमहे।