________________
२२८
जैनेंद्रमझियायासिल्यो भवति । इकारः “साम्" इति विशेषणार्थः । “यस उप'' इत्यधिकृत्य
८०० ।। भुभूस्थेणिकपिवः सेम्र्मे । १।४। १ । भुसंज्ञकेभ्यो भू स्था इण इक् पिब । इत्येतेभ्यश्च परस्य सेरुमवलि में परतः। इति सेरुप् । त्यखे त्याभयन्यायन सावैप प्राप्तः, "नोमता गोः" इति निषिद्धः । " लुङ्लङ्लक्यमाला" इत्यत् । पूर्ववन्मिबादिः । " एम" इत्यादि च शिल्लकारकार्य । पित्स्वेप प्राप्तः । "नटः" इति वर्तमाने
___०१ ॥ सूचोऽयस्य मिडि । ५।३।६ । सू भू इत्येतथोरथसंज्ञकयोमिछि पित्येप् न भवति । "ललिटोचुक्" इत्यजादी। बुक । अभुवं । अभव । अभूम 1 अभूः । अभूतं । अभूत । अभूत् । । अभुता । अभूवन् । दविधी-सेरुप् न भवति । तत्र सरिद । एकवादेशौ । "शस्य देऽनतः" इत्यदादेशः । व्यत्यभविधि । व्यत्यमबिवहि । व्यत्यमविष्महि । व्यत्यभविष्ठाः । व्यत्यभविषाा व्यत्यभविछ । व्यत्यविढ्वं । व्यत्यभविष्ट । न्यस्यभविषातां । व्यत्यभावप्रत । "कांतस्य खं" इति "रास:" इति च वर्तमाने---
८०२ ॥ घि वा । ५। ३ । ६१ । धकारादौ परतो ब। सकारस्य ख भवति । पक्षे जश्व डकारः । ऐधिषि । ऐधिष्वहि । ऐविष्महि । ऐधिष्ठाः । ऐविपाथां । ऐधिव्यं । ऐधिड्छ । ऐधिष्ट । ऐधिषातां । ऐधिषत || साम्मे" इति वर्तमाने
८०३ ।। इलामचः । ५११।८। हलंतस्य गोरचः । ऐप भवति मपरे सौ परतः । इत्यै । "त्रुव ईद" इति वर्तमान___०४ ।। हल्पस्सेः । ५।२।१३। अस्तेस्सेश्च गुनिमि"सार ईलागमो भवति हलि केवले परतः । इति ईद ।