________________
शेषलकारा: ।
५२९
८०५ || यस्तो पाले । ५ । ३ । ६२ । लः परस्य सकारस्य खं भवति झलि परतः । इति सखं "थांबेल्स:" इति झेर्जुस् । अपाक्षं । अपात्र | अपाक्ष्म । अपाक्षीः । अपातं । अपाक्त । अपाक्षीत् । अपाक्तां । अपाक्षुः । अपक्षि | अपक्ष्वहि । अरक्ष्महि । अपस्थां 1 अपक्षाय । अपरध्वं व्यक्त | अपक्षातां । अपक्षत !
८०६ ॥ नेटि | ५ | १ || इलेतस्य गोरचः ऐपू न भवति में परे साचिडादौ परत: । "र: खं" इति वर्तमाने -
८० ॥ ईडीटः । ४ । ४ । १९ । इट: परस्य सरांडादी त्ये परतः खं भवति । स्वका दी । अनंदिषं । अनंदिष्त्र अनंदिम | अनंदीः । इत्यादि । अध्वंसिपि अध्वंसिष्यहि । अध्वंसिष्महि । इत्यादि । "सौ, मे" इति च वर्तमाने -
co= ।। यम्रम्नमातां स च । ५ । १ । १४६ यम् रम् नम् इत्येतेभ्यः आकारांतेभ्यश्च मपरे सौ परतः इद् भवति सक् चागमं एषां । अन्यासिषे अव्यासिष्व । अन्यासिष्म । अव्यासीः इत्यादि । अन्यासि । अव्याखहि अव्यात्महि । इत्यादि । "सविम्मे" इत्यादि पूर्ववत् । अषे अहो | अहोम | अहोषीरित्यादि । व्यव्यहषि । व्यत्योष्वहिं । व्यत्यदोष्महि । व्यत्योष्ठाः । व्यत्यहाषार्थी । व्यश्यहोत्रं धि वेति यदा सेन खं, तदा त्यादेशयोरिति षत्वं । जश्बे डकारः । ष्टुखे च परस्य ढकारः । व्यत्यहीदुवं । व्यत्यहाष्ट व्यत्य होषातां । व्यत्यहाषत । अहासि । अहास्वहि । महास्महि । इत्यादि । भुभूस्थेत्यादिना सेरुप् ।
I
1
८०९ || आतः । २ । ४ । ९३ । आकारांतात् यः सि: तस्मात् परस्य झेर्जुस् भवति । अध अधाव | अधाम । अधुः । इत्यादि । "यमस्सौ सिला दे” इति वर्तमाने
-