________________
जैनेंद्रपक्रियामां
८१० ॥ स्थोरिः । १ । १ । १०६ । भुसंज्ञकस्य स्था इत्येतस्य च धोः सकारादी दपरे साविकारादेशो भवति किद्वच्च । झलि
२३०
८११ ।। प्राोः । ५ । ३ । ६३ । प्रांतात् गोरुत्तरस्य सकारस्य खं भवति झलि । इति खं । अधिषि । अधिष्वहि । अधिष्महि । अधिथाः । अभिषायां । अधिष्वं । अधित । अधिषातां । अभिषत
I
८१२ ।। घस्फज्लुङ्घञ्मनि । १ । ४ । १२० । अंदेइत्ययमादेशो भवति अति घिनि सनि च परतः । लकारो लित्कार्यार्थः । "वक्त्यसुख्यातेरड्" इत्यधिकृत्य -
८१३ ॥ पुष्यादित्सिर्तिशास्त में । २१ । ६१ | सुतादिभ्यः पुषादिभ्यश्च लुकारेद्र्यः सतिशास्तिभ्यां च कर्तरि मपरे लुङि परतो अड् भवति । डकारो ङकार्यार्थः । अघसं । अघसाव | असाम । इत्यादि । दविधौ सिरेव । "मरुद्रेऽस्तोऽचः" इति वर्तमाने
८१४ || स्पगे सः । ५ । २ । १६४ । सकारादावगे परतो गोरचः परस्य सकारस्य तकारादेशो भवति । इति तकारः । झलि सेः खं । व्यत्यघीत् । व्यत्ययत्स्वहि । व्यत्यवत्स्महि । व्यत्यवत्थाः । इत्यादि । अशयिषि । अशयिष्यहि । अशयमाह । इत्यादि ।
८१५ || वक्त्यसुख्यातेरङ् । २ । १४५८ | वक्ति-वचै परिभाषणे श्रजादशश्व असु क्षेपणे, ख्या प्रकथने चक्षादेशच । एतेम्यो घुभ्यः कर्तरि लुङि परतोऽङ् भवति । इत्यत् । "नशोऽश्रीम्” इति वर्तमान
2
―
८१६ || व्यरूपवचोऽथुक्नुम् । ६ । २ । १४५ । वि अस् पत् बच् इत्येतत्र यथासंख्यमकार थुक पुम् उम् इत्येते