________________
शेषलकाराः।
२३१ आगमा भवति आदि परतः । इति वचेदमागमः । अवोच । अयोचाव । अशेचाम । इत्यादि । अवोच । अवोचावीह । अबोचामहि । इत्यादि । सरिट । सिसिपोरांद् । "इटीटः" इति सखे । त्यखे त्याश्रयमिति "हलामचः" इति एपे प्राप्त नटीति निषिद्धः । 'ध्युङः' इत्येप् । अंदविषं । अदेविष्व ।अदेविम। अदेवीरित्यादि। यसदेविधि। व्यत्यदेविष्वहि । व्यत्यदेविष्महि। इत्यादि । असविषि । असषिष्त्रहि । असमिहि असोष । अमाष्वाह । असामहि । इत्यादि । मनास बनात्स्व । अगारस्म . सामरियादिः अनि । अनस्वहि । अनस्महि । इत्यादि । "सावजेः" इत्यधिकृत्य -
८१७ ।। स्तुधबसोपें । ५।१ । १४६ । स्तु धूञ् सुञ् इत्यतेभ्यो मे पर साविद् भवति । असाविषं। असाविष्व । असाविधा 1 असावीरित्यादि । असोधि । असोयहि । असोधमहि । इत्यादि । आशिष । आशिष्यहि । आशिष्महि । आशिष्ठाः । इत्यादि । अनिद्पक्ष ब्रश्चेलयादिना पत्त । षढो: कस्सीति कत्वं । टुत्वादि च । आक्षि । आश्वहि । आक्ष्महि । आष्ठाः । आक्षायां । आहूँ । आष्ट ! माक्षातां । आक्षत । निरचैष । निरचष्व । निरचष्म । निरचषीरिस्यारि । समऋषि । समचेहि । समचेमहि । इत्यादि । "हलामचः" इत्यैप् । सिप्तिपारद । झलि सःखं । अतोत्संअतीत्स्व । अतरस्म । अतौसी:। अलोत्तं | अतौच । अतोत्सीत् । अतौत्तां । अतीत्सुः। "सिलो दे" इति स: किवद्भावात "युद्धः' इत्येप न भवति । झलि सः खं । घि वेत्यखपक्षे झलो जश् झर्शति सेजदत्वं । तस्य "शरो झरि स्वे" इति ख । अतुसि । अतुत्स्वहि । अतुस्महि । अतुस्थाः । अतुत्साथ। अतुदृव । अतुत्त । अतुत्सातां । अतुत्सत । अमृषि । असृष्वहिं । अमृष्महि । अमृथाः । इत्यादि । गुत्पुष्यादीत्यादिना अन् । अमुचं ।