________________
२३२
जैनेंद्रप्रक्रियायांअमुचावं । अमुचाम । इत्यादि । अमुक्षि । अमुवहि । अमुक्ष्महि । इत्यादि ।
८१८ ॥ वेरितः ।।१।६२। इरशब्देसो धोखंडि मे परतोदा अङ्भवति कतरि । पक्षे सिः । दे तु सिरेव । किवद्भावादनेच । अरुधं । अरुधाव । अरुधाम | इत्यादि । अरौत्सं । अरोरस्व । अरौस्म । अरौत्सीः । अरौद्धं । इत्यादि । अरुसि । अरुस्वहिं । अरुस्महि । भरुद्धाः । अरुत्साथां । अरुई । अरत्त । अरुत्सातां । अरुत्सत । अभुक्षि । अभुत्वहि । अभुमहि । इत्यादि । अयुज | अयुजाव । अयुजाम 1 इत्यादि । अयोक्षं । अयोध्न । अयोक्ष्म । अयाक्षाः । अयोक्तं । अयक्ति । इत्यादि । प्रायुक्षि । प्रायुस्याह । प्रायुक्ष्महि । प्रायुक्थाः । इत्यादि । “वोर्तुत्रः,, इति वर्तमाने
८१९ ॥ अतोऽनादेः ।५।१ । ८२ । घेः परतोऽनादेरिडादौ भपरे सावप् वा भवति । इत्यैप । अतानिषं । अतानिष्व । अतानिध्म । अतानीरित्यादि । पक्ष अतनिषं । अतनिध्य । अतनिष्म | इत्यादि । दविधौ-भास्तयोः- उनिति सरिति यति च वर्तमाने---
८२० ।। तम्भ्यस्थास्ते । १ । ४ । १५१ । तनादिभ्यः परस्य सेरुव्या भवति धास्तयाः परतः । इत्युपिडितीति वर्तमाने
८२१॥ इन्पन्यनम्नमगम्वननितनावं झलि । ४ । ४ । ३९ । हनादीनां बनतेस्तनादीनां च गूर्ना झलादौ किति स्य पर उरलं भवति । इति नकारस्य खं । अतनिधि । अतनिष्त्रहि । अतनिम्महि । अत्तथाः । अतनिष्ठाः । अनिपाता । अतनिध्वं । अतनिट्वं । अतत ! अतनिष्ट । अक्षनिषातां । अतीनपत । पूर्ववद् सरुबादि । अमनिषि | अमनिष्वहिं । अमनिष्मा ।