________________
शेषलकाराः।
२३३
इत्यादि । अकार्ष । अकाल । अकार्म । अकार्षीः । इत्यादि । अक्कषि । अकृष्वहि, अकमहि । अकृथाः । इत्यादि । अषं । अकेष्व । अऋष्म । अषीः । इत्यादि । अाषे । अक्रीष्यहि । मक्रीष्महि | अक्रीष्ठाः । इत्यादि । "वृतो वा, इति वर्तमाने ।
८२२ ॥ लिइन्स्यो। ५। १ । ९८ । वृद वृञ् इत्येताभ्या प्रकारांताच परौ यो लिङ्सी तयोर्दविषययोरिद वा भवति । यदे--तदा।
८२३ ।। वृनो वालिमसी । ५ । १। १६ । वृतः परस्य इटो वा दीर्भवति न चेरस इट् लौ लिङि लिटि मपरे सौ च भवति । इति दीखें । अवरीनि । अवरीष्वहि । अवरीष्महि । इत्यादि । इडभावे-सिला दे,, उरिति किवद्भावादेषु न भवति । अषि । अवृष्यहि । अतृष्महि । इत्यादि । महोडलिटयेकाचो दीरिति दीव ।
८२४ ॥ इम्यक्षश्वम्श्व्ये दितां । ५ । १ । ९० । हमत्रयांतानां क्षण शश् श्वि इत्येषां एदितां च गूनामिडादौ सावप न भवति । इत्यैबभावः । अगृही । अगृहीष्य ! अगृहीष्म । इत्यादि । अगृहीषि । अगृहीष्वहि । अगृहीमहि । इत्यादि।
८२५ ॥ णिकमश्रितुश्रीः कत्तरि कच् ।३।१।५६ । ध्यतेभ्यो धुभ्यः कम् विट्ठ श्रु इत्येतेभ्यश्च कर्तृवाचिनि लङि परतः कच भवति । सरपवादः । ककारः कित्कार्यार्थ: । चकारी "लिहुकचि धोः" इति विशेषणार्थः ।
८२६ ।। णो कच्युतः मोऽशास्त्रक्ख्य॒दितः । ५ । ।२।१२८ | शासु अक्खिन् ऋदित् इत्यतत्वर्जितस्य गोरुकः प्रादेशो भवति कम्परे णौ परतः ।