________________
२३४
जैनेंद्रप्राक्रियायां६२७ || द्वित्वेऽचि |१११।६८ ! द्वित्वनिमित्तेऽचि भजादेशो स्थानियद्भवति । स्थानिवद्भावन लिम्काम पो. इति द्वित्त्र। हलोऽनादरित्यादि च कार्य ।
८२८ ।। घेदारनजाः । ५ ।। २११। धौ कम्परे उनखे णावनजादेगोश्वस्य घेर्दीर्भवति । णिखमङ् च । अचूचुरं । अचूचुगध | अचूचुराम । भचूचुरः । अचूचुरतं । अचूचुरत । अचूचुरत् । अचूचुरता । अचूचुरन् ।
८२९ ।। चौ च्यनक्खे सन्वत । ५ ।। २११ । न विद्यतेऽकः खं यस्मिन् तदनखं तस्मिन्ननक्खे णौ कयर परतश्वस्य घिसंज्ञके वर्णे पर सनीव कार्यं भवति । कि तात् । चस्यति "भूहाङ्मामिः,, इति च वर्तमाने
८३०॥ सन्यतः। ५ । २ । २०० । सनि परतश्वस्याकारस्य इचं भवति । इताल्लं । घटीरनजादेरिति दीवादतरंगत्वेन "छे च" इति तुक् । पुनः चित्वाभावान्न दौत्वं । अचिच्छदि । अचिच्छदाच हे। अचिच्छदामहि । इत्यादि । अललक्षं । अललक्षाव । अटलक्षाम । इत्यादि । अललक्षि । अललक्षात्रहि । अललक्षामहि । इत्यादि । अयूयुजं । अयूयुत्रावः । अययुजाम । इत्यादि । अयोक्षं। अयोक्ष्य इत्यादि । "अदिरेकाचा दु" ते वर्तमान
८३१ ।। अचः ।४ । ३ । ३१ आदेरः परस्य एकाचो दे सूप भवत: | आदि द्विस्त्रापबादः ।।
८३२ ॥ न स्फादी न्द्रवोऽयि || ४ | आदरच: परे फादो वर्तमाना नकारदकारंरफत्रकारा न द्विरुयंतऽयकारे । आचिंचे। आचिंचाच | इत्यादि । चिर्षि। आचियहि । इत्यादि । अत्रीवरं । अत्राबस्त्र । इत्यादि । प्रावरित्रं । प्रावारश्च । इत्यादि।