________________
शेषलकाराः ।
२३५
पारिषि । प्रावरीथि। प्राषि । प्रावृष्वहि । इत्यादि सविस्तरमभ्यूछ । लड्दाहियते । “गम्यादिवाति,, इत्यधिकृत्य ---
घितने लुन् । १।३।३ । वस्त्य र्थे वर्तमानामोलद भवति लूटाऽपबादः शोकानद्यतने ।। शोकोऽनुशाचन पश्चात्ताप इत्यथैः । टकारः पूर्ववत् । उकारः "स्यतासी लल्योः,, इति विशषणार्थः ।
४|| स्यतासी लल्योः ।२११४६ल इति लदिलद्धि लौ सटि परतो मध्ये तासियो भवति । इकारो "हलुङः तित्यनदितः, इति विशेषणार्थः। तस्य "बलोदरिद" इति इंट् । ततो मिबादयः ।
८३५ ॥ लटोऽन्यस्य डागरम् ।२।४ । ९७। लुडा देशानामन्यसंज्ञकानां तिप् तस् झि इत्येतेषां यथासंख्यं डा रौ रस् इत्येते आदेशा भत्रंति। "तास्थानेऽतेल:,, इति तिप इकारस्य डादेशः। रिति टेरिति आस्तशब्दरूपस्य खं । "स्यगे सः" इति वर्तमान
८३६ ॥ तासस्त्योः खं ।५ । २ । १६९। तासेरस्तेश्च सकारस्य खं भवति सकारादौ स्य ।।
८191 रि । ५ । २ । १७ । तासेरस्तेश्च धोतरेफादा सकारस्य ख भवति। एबाबादेशौ । भत्रितास्मि । भयितास्त्र । भकिसास्म । भवितासि। भावतास्थः । भवितास्थ । भविता । भवितारी । भवितारः ।
८३८ । एति हः १५१३।१७१। सासरस्तश्च सकारस्य हकारादेशो भवति एकारादौ त्ये परतः । व्यतिभविप्ताह । व्यतिभवितास्वहे । व्यतिवितास्मह । व्यतिभवितासे । व्यतिकितासाथे । व्यतिभविताच । व्यतिमविता । व्यतिभवितारौ ! व्यतिभयित्तारः । पाभीताद्दे । प्रधनास्वते । पधिनारमदे। पविनामे । इत्यादि।