________________
२३६
जैनेंद्रप्रक्रियायांपक्तास्मि । पक्ताह ! सुनार्दितास्मि | प्रध्वंसिताहे । सव्यातास्मि । संव्यान हे ' होता । रति पारे । हावाद ! प्रगोदामः
८३९ ॥ नेगनपत्पद्मास्यतिहंसियातिवातिद्रातिप्सातिवपौवहौसमचिग्धौ । ५ । ४ । १२० । गैरदुरोऽन्तःशब्दाच परस्य नेगदादिषु परतो णत्वं भवति । इति णत्रं | प्रणिधातास्मि । प्रणिधाताहे । अत्तास्मि । व्यत्यत्ताह । अतिशयिताहे। बक्ताहे । वक्तास्मि । देवितास्मि । व्यतिदेविताहे । सविताहे । साताहे । “ग्यंत्तरोऽदुरोऽविकृतः' इति णव । परिणद्धास्मि । परिणद्धाहे । अभिषातास्मि । अभिषोताहे। अशिंताहे। अष्टाहे । चतास्मि । चताहे । तोत्तास्मि । तोत्ताहे । मास्मि । व्यतिमाहे । मोक्तास्मि । मोक्ताहे । रोडास्मि | सोद्धाहे । भोक्ताहे। भोक्तास्मि । प्रयोलाहे । तनितास्मि | तनिताहें । कास्मि । काहे । कीतास्मि । क्रीताहे । वरितास्मि । बरिताहे । गृहीतास्मि | गृहीताहे। चोरपितास्मि । छादयिताहे । लाक्षयितास्मि । लक्षयिताहे । योजयितास्मि । योक्तास्मि । अचयितास्मि । अर्चयिताहे । वारयितास्मि । बारयिताहे । परितास्मि । वरिताहे । इत्यादि सर्वमुन्नेयं ॥ लद् व्याख्यायते । गम्यादिवर्यतीत्यधिकृत्य ----
८४०॥लट् । २।३ । २। बय॑त्यर्थे वर्तमानाद्धोलंद भवति । टकारः पूर्ववत् । ऋकारः स्यतासी लुल्लोरिति विशेषणार्थः । तेनैव मध्ये स्वेति विकरणः । इडेबबादेशास्ततो मिवादयः । भविष्यामि । भविष्याषः । भविष्यामः । भविष्यांस । भविष्यथः । भविष्यथ । भविष्यति । भविष्यतः । भविष्यति। व्यतिमविध्ये । व्यतिभविष्यावहे । न्यतिभविष्यामहे । व्यतिभविष्यसे | व्यातिभविष्येथे । व्यतिभावध्याचे व्यतिभविष्यते । व्यतिभविष्यते । व्यतिभविष्यते । एघिष्ये ।