________________
जैनेंद्रप्रक्रियायां९६४ ॥ भोऽचि । ५।१।४जम इत्येतस्परजादौ ये नुम् भवति । जंभकः । जमिता।
९.५ ॥ स्थः । ५।१।४१ । रभ इत्येतस्याजादौ त्ये परतो नुम् भवति । धिकः । " उदिबः,, इति पक्षे इद् ।
९६६ ॥ नेव्यकिट । ५।१।३१। र इडादाकलिटि स्ये नुम् न भवति । राधिता। रदा ।
९३७ ॥ रमः ।।१।४४ । रभ इत्येतस्थाजादौ त्ये नुम् न भवस्यलिटि ! आरंभकः । भारब्धा ।
९६८ ।। कभेः।५।११४५ । लभ इत्येतस्याजादौ लि. वर्जितस्य नुम् भवति । लंभकः । लब्धा ।
९६९ ॥ मृजरेप । ५ । २।।। मृजेदारए भवति गागयोः परतः । समार्जकः । संमार्जिता । समा । सनि-बुभूषकः । बुभूषिता । यडि-बोभूयकः । बोभूयिता । यकुपि-बोभावकः । बोभाविता । णिचिं..-भात्रकः । भावयिता।
९७०।। तीच्छमाइलुभरुपरिषः ।५।१ । १०३ । इच्छा सह लुभ रुष रिष इत्येतेभ्यस्तकारादावगे वा इड् भवति । इच्छतीति इषेः छादेशभाजो ग्रहणं । एषिता । सहिता । लोभिता । सेषिता। रोषता । इडभावे-टुत्वादि ।
९७१। सहवहोऽस्पोः ।४।३।३०३ । सहि वहि इमेतयोरवर्णस्य दूखे सत्यौकारादेशो भवति । एष्टा । सदा । लोब्धा । राष्टा । रेष्टा । .. ९७२ ॥ पचादिभ्योऽन् । ३।१।१०। पच्इत्येवमादिभ्यो धुभ्योऽजिस्ययं स्यो भवति । पचतीति परः । वचः । भवः ।।
"