________________
कृदंताः ।
२७५ करः । हरः । नयः । लोलतः । पोपुवः । मेषः । श्लिषः । श्वपचः। चक्रधरः । बहुवचनादाकृतिगणः ।
९७३ ॥ नंदादिभ्योऽनः ।।१।१३१ नंदि इत्येवमादिम्पोऽन इस्पयंत्यो भवति । नंदयतीति नंदनः । णिखें । बासनः । मादनः । विदूषणः । " दोषो णौ,, इत्यूकारः। साधनः । पर्दनः । शोभन: । रोवनः । एतेभ्यो ध्यतेभ्योऽनः । सहनः । पतमः । इत्यादि ।
९७४ ।। ग्रहादिभ्यो णिन् । ३११।१३२। मह इत्ये. वमादिभ्यो जिन त्यो भवति । गृणासोति प्राध्यतीति च प्राही । उदासत इति उदासी । तिष्ठतीति स्थायी । मंत्रयनीति मंत्री । समर्थयति इति समर्थी इत्यादि ।
९७५ ॥ शाकगृतीमुरूम कः ।।१।१३९ । शादिभ्य इगुड्भ्यश्च धुभ्यः कस्यो भवति । ज्ञानातीति सः ।। "इटि चाख .. इति आत्खं । कृ विक्षपणे । " मातामिद्धोः" इतीद् । किरतीति किरः । ग निगरणे।
९७६ ।। प्रोऽचि । ५.३ । ५३ ।ग इत्येतस्य धोरजादौ स्ये परे रेफ: लस्वं वा भवति। गिरतीति गिरः। गिलः । प्री प्रियदीप्त्योः । प्रीणातीति प्रियः । लिख अक्षरविम्यासे | लिखतीति लिखः । कधः । बुधः । युधः । इत्यादि।
२७७॥ गावातीजनिक ||११४० मा वाचि धाराकारांतात को भवति अनिक च । प्रतिष्ठत इति प्रस्पः । त्रैल पालने । सुत्रं । ग्लै हर्षक्षये । सुग्लः । इत्यादि । अनिगिति किं ! देञ् स्पर्दाशब्दयोः । प्रहः । ज्या वयोहानी । प्रज्यः । स्यादि । "स्वन्वयाः , इत्यादिना यणिक न भवति ।