________________
؟
की।
९५६ ।। वोरकः | ५ | १|१| तु इत्येतस्य गोर्निमित्तभूतस्व अक इत्ययमादेशो भवति । भावकः । भविता । कारकः । कर्ता । नायकः । नेता | पाचकः । पक्ता । मोचकः । मोक्ता । इत्यादि त्रिषु लिंगेषु योज्याः । लोदिदचोऽपच्हश्रशीत्यादिनाऽनिलमिट्त्वं च प्रत्येयं ।
९५७ ॥ माकुडामणि द्वित् || १२११८९| गाइत्ये तस्य कुटादर्शनां च धूनां अणि ये परतो वित्तीय कार्य भवति । संकाटकः । संकुटिता | उद्घाटकः । उदूधुटिता ।
९५८ ।। इटि विजः । १ । १ । ९० । विजेर्धोरिडादौ येो डिस्कार्य भवति । उद्विजिता । ९५९ ।। घ्नस्तो
भो । ५ । १ । ३५ । तेञि
वर्जित णिति परे नकारस्य तकारादेशो भवति । ९६० ।। हो ध्नो णिनि । ५ । २ । ६७ । हतेर्हका रस्य णिति त्ये नकारे च परतः कुत्वं भवति । घातकः । हंता । ९६१ ।। कुओं युक् । ५ । ५१३७ | आकारांताद्धः कृति िित त्रौ च युक् भवति । दायकः । दाता। विधायकः । विधाता | गायक: । माता ।
९३२ ।। न मोफम्यम्यम्नम् गम्चमः |५|२|३८| कमि वमि यमि रमि नमि गमि चमिवर्जितस्य मांतस्य षोः गोः कृति ञिति णिति नौ च यदुक्तं तन्न भवति । "उतः इति ऐपू न भवति । शमकः । शमिता । तमकः । तमिता ।
९६३ ॥ जन्बधेः । ५ । १ । ३९ । जन् धि इत्येतयोः कृति ञ्णिति औ च यदुक्तं तत्र भवति । जनकः । जनिता । वधकः । वधिता ।
१८