________________
जैनेंद्रम क्रियायां
गोवकारजकारांतस्य कुत्वं भवति घिति ण्ये च परतः । पूर्ववदन्यत् । पाक्यं | योग्यं 1 भोज्यं । वच् इत्यतो यः ।
I
९४९ ।। निदाघावदाद्यार्घवाक्यं खौ । ५ । १ । ६५ । निदाघादयः शब्दाः कृतकत्वादयों निपात्यंत खौ । वाक्यं । अन्यत्रवाच्यं । पच् सिच् इत्यतो यः ।
९५० ॥ य आवश्यके | ५ | २|७४ । अवश्यस्य भाव आवश्यकं । तस्मिन्नावश्यकेऽर्थे ण्ये परतः चजो: कुश्वं न भवति । "पः" इत्यावश्यके छद्यः । मयूरव्यंसकादित्वात् सः । "व्येऽवश्यमः " इति मखं । अत्रश्यपान्यं, अवश्यसेव्यं ।
२७२
९५१ ।। युज्त्यज्यवचा । ५१२१७५ । युज् यज् प्रत्रच् • इत्येतेषां ध्ये परतश्चजोः कुत्वं न भवति । योज्यं । त्याज्यं | यंत्राच्यं । ९५२ || भुजौ | मुज् इत्येतस्याद्यर्थेऽभ्ययहां वर्त्तमानस्य ण्ये कुत्वं न भवति । भोज्य ओदनः । अदाविति किं ? भोग्य: कंबलः ।
.
९५३ ।। निप्राद्युजः शकि । ५ । २ । ७७ । निप्र इत्येताभ्यां परस्य युजः शक्यतेर्गम्यमाने कुत्वं न भवति । नियोक्तं शक्यः नियोज्यः, प्रयोज्यः । शकीति किं ? नियोग्यः । प्रयोग्यः । ९५४ ।। ओरावश्यके | २ १९५१२४ | उवर्णीतादोरवश्यं भावे धोये यो भवति । यापवादः । पून् पवने । इत्यतो ये "व्य त्ये" इत्यान् । पाव्यं । अवश्यपाव्यं । लूञ् छेदने । लाव्यं । अवश्याव्यं भू-भाव्यं । अवश्यभाव्यं ।
९५५ ।। युच् |२| १ | १२९ । सर्वेभ्यो घुम्यो ण्वु तृच् इत्येतौ त्यौ भवतः । णकार ऐवर्थः । चकारः "तृभ्यां च" इति
विशेषणार्थः ।