________________
कृदंताः ।
२७१ बाक्सः । ब्रह्म उद्यते ब्रह्मणा उद्यते इति ब्रह्मोद्यं । हावा । सत्यमुद्यते इति सत्योधं । सत्यवछ ।
९४३ ॥ सूयहत्यानिचित्त्या भावे ।२।। भूय हत्या अग्निचिया गिवर्जित सुपि वाचि क्यबता निपात्यते भावे । यति भवतेनपुंसके भावे क्यप् । ब्रह्मणो भवनं ब्रह्मभूयं गतः । देवभूयं गतः । हत्येति हंतेः त्रियां भावे क्यम् नकारस्य च तकारो निपात्यः। ब्रह्मणो हतिः ब्रह्महत्या | अग्निचित्यति अग्निपूर्वाचित्रः स्त्रियां भावे क्यप् तुक् च । अग्निचिया | अग्निग्रहणमन्यमुन्निवृत्यर्थ ।
९४५ ॥ बासस्त्वोतिजुषः ।।१।११३। शास स्तु पति वृञ् द जुम् इत्येतेम्यो धुभ्यः क्यप् भवति । न यो वर्तते 'चानुकृष्टत्वात् सुम्यगेरियेत्र । शासु अनुशिष्टौ । ... ९४५ ॥ शासोऽहलीत् । ४४४३५ । हल्क: किकाते चानुवर्तते । शासो गोरुडो मङि हलादौ च किति परतः इकारादेशो भवति । "शास्वसघसा' इति पावं । शिष्यः । स्तुञ् स्तुतौ । स्तुत्यः एतीति इणिको ग्रहणं । इण् गती। इयं । इन स्मरणे । इत्यं । इच्छ अध्ययने । अधीर । वृक्ष प्रापूर्वः । प्रवृत्यः । सृञ् अनादरे । भाद्वसं । जुषिञ् प्रीतिसेयनयोः । जुध्यं ।
९४६ ॥ ऋदुखोकलपचरच: ।। १ ।११४। क्लूप् चूति ऋचिजितेभ्य: कारोको धुभ्यः क्यप् भवति । वृतु वर्तने । वृय । मृदु शब्दकुत्तायां । शुधं । अक्लप्तच इति कि कल्प्य । चखें । अर्घ्यं । व्यापवादः।
९४७ ॥ ण्यः।।१।१२। धोय॑स्यो भवति । णकार ऐवर्थः । कार्य । हार्य । बैंच युज् मुजित्यतो ज्यः ।
९४८॥ जो कापिये तेनिग ५२।१४। सेनिटी