________________
२७०
जैनेंद्रप्रक्रियायांअवास्युरिति किं ! यु मिश्रणे-यान्यं । घुञ् अभिषवे । आयूर्वः ।
आसान्यं । कार्य । हाय। .. ९३७॥ पारदुकोनपिवपिरपिलपिजपिजभिषामिदर्भः । २ । १ । १.४ । अपादिवर्जितात् पपीतास् अकारोङो यस्त्यो भवति । शपौ कोशे-शष्य । लभ्यं । गम्यं । रम्यं । पादिनिषेधः किं ! अपत्राप्य । डुवपौञ् वीजसंताने । वाप्यं । प रूप व्यक्तायां बाचि । राप्य । लाप्यं । जप मानसे च । जाप्य | जम मैथुने। जाम्यं । 'चमु अदने । आचाम्य । दभि सौत्रो धातुः। दाभ्यं ।
९३८ ॥ यतिचविलकिशकिवासिसड्यजेः १२।१। 1१०५॥ यत् चत् तक् शक् शस् सहू यजि इत्यतेभ्यो यस्त्यो भवति : यतिञ् प्रयत्ने । यत्यं । चति याचने । चत्यं । तक हसने । तक्यं । शक शकने । शक्यं । शस् हंसाया। शस्य है मर्षणे । सछ । यजौञ् दानादौ । याज्यं ।
९३९ । मदमदययोऽगेः ॥२११११०६। गद मद यम इत्येतेभ्यो गिरहितेम्पो यो भवति । गद्यं । मयं । यम्यं । अगेरिति कि! निगाद्यं । प्रमाद्यं 1 आयाम्यं ।
९४० ॥ चरेः ।२।१।१०७। चरेरगिपूर्वाद् यो भवति । ण्यापवादः । चर्य ।
९४१ ॥ आरोऽगुरी ।।१।१०८। पर्वाञ्चरेयों भवति। पर्यो देशः । अगुराविति किं ! आचार्यः भट्टाकलंकः ।
९४२ ॥ बदः सुपि क्यप् च ।।१। ११९ । चर्गिवर्जिते सुपि वाचि क्यप् मवति यश्च । ककारः कित्कार्यार्थः। पकारस्तुगर्थः । कपि-"स्ववच्छयादः" इति यण इक् । “वागमिक्षइति