________________
कृदंताः।
२६९
धिकारे मिवार्जिताः वक्ष्यमाणास्त्याः कृत्संज्ञा भवति । इति अधिका। रेण कृत्संज्ञा-कृतकर्तर्यझिरिति प्रयोजनं ।
३०॥ पाक तोऽसमः । २।१।१००। स्त्रियां क्तिरिति वक्ष्यते । प्रागेतस्मात् क्तिसंशब्दनात् असमस्त्यो वा भवति । इत्यधिकारोवेदितव्यः । अपवादेन बाधितस्योत्सर्गस्य पुनरपवादविषये अनेन समायेशो विधीयते ।
९३१ ॥ वोव्याः । । १।१०१। तृजिति वक्ष्यते । प्रागतस्मात ण्वुसंशब्दनात वक्ष्यमाणा व्यसंज्ञा त्या भवंति । तयोर्व्यतखार्थ इति प्रयोजन ।
९३.२॥ तन्यानीया ।।१।१७२३ धोः परतः तव्यानीय इत्येतौ न्यौ भवतः । ततः खादयः । भवितव्यं । भवनीयं घुसा । एपिसव्यं, एवनीयं विद्वद्भिरित्यादि । अभिभवितव्यः । अभिभवनीयः शत्रुः । पक्तव्यः, पचनीयः, ओदनः । हर्तव्या, हरणीया भूः । होतव्यं, बनीय हविः । अत्तव्यं, अदनीयं घृतमित्यादि।
९३३ ॥ नमज्जेझलि।५।११४०। नर मस्ज इत्येतयोर्शलादौ त्ये नुम् भवति। नव्य । नशनीयः। मक्तव्यं । मज्जनीय । ___३४ ॥ योऽचोऽस्वास्थुः ।।१।१०३ । धोरजेताद् यस्त्यो भवति ज्यापवादः या आसु ऋकारांत इत्येतान् वर्जयित्वा । लव्यं । पूञ्-पव्यं ।
९३५॥ ईद ये ।४।४।६८। आकारांतस्य गोरीकारादेशो भवति यत्ये परे।.धेयं । देयं। आस्थय । अनुमेयं । विज्ञेयं प्रद्देय।
२३६॥ व्यिये । ४।। ७६ | यकारादौ त्य एचो अवादयो भवति । इत्यम् । भव्य हव्यं । श्रव्यं । लव्यं । पव्यं । इत्यादि ।