________________
२६८
जैनेंद्र क्रियाय
|
हाव्यमानं । हाव्यमानः हावयांचकृवान् । हावयांचकाण: । बौ--- हात्रयचिकाणं | हावयचाणः | हावयचाणः । एवं - आदयन् । देवयन् । सावयन् । तोदयन् । रोधयन् । तानयन् । कापयन् । चोरयन्नित्यादि नेयं । सन्तणिजंत- बोभूषयन् । बांभूषयमाणः । बौत्रीभूष्यमाणं, बोभूष्यमाणः । कर्मकर्तरि - दक्षिणी त्यादिना यगभावः । बुभूषयांचाणः । डी-बुभूषयांचाणं बुभूषयां चाणः । टि – बुभूषयिष्यन् । बुभूषविष्यमाणः । डौ-बुभूषविष्यमाणं । इत्यादि । यत्तणिजते- बोभूययन् । बोभूययमानः । डौंबोभूययमानं । बोभूययमानः । कर्मकर्तरि - यगभावः । बोभूययमानः स्वयमेव । बोभूययां चक्रवान् । बोभूययाचक्काणः । बोभूययचकाणं । बोभूययांचकाण: । बोभूययिष्यन् । बोभूपयिष्यमाणः । बोभूययिष्यमाणः स्वयमेव ॥ यडुबंतणिजते-बोभावयत् । बोभावयमानः । खी - बोभाव्यमानं । बोभाव्यमानः । बोभावयमानः स्वयमेव । बोभावयिष्यनित्यादि । कडूयत् । कंड्यमानः । डौ-कंड्यमानं | कंडूयमानः | कंड्यांचक्रवान् । कंड्यांचकाणः । खी-कंड्यांचाणं । कंड्यांचक्काणः । केडूयिष्यत् । कडूयिष्यमाणः । इत्यादि च सविशेषमवसेयं । इति शत्रादिपरिच्छेदः ।
नमः श्री पूज्यपादाय लक्षणं यदुपकमं । यदेवात्र तदन्यत्र यन्नात्रास्ति न तत्कचित् । इति प्रक्रियावतारे मिविधिः पंचमः ॥
अथ कूर्दताः प्रदर्श्यते । जिष्णोः किरीटमाणिक्यादधिकं जमलंकृतं । भवादन्यदितश्रातं रक्षत्याजस्रमर्हतः । ९२९ ।। कृदमिङ् | २ | १ | ९९ । इतः प्रभृति धोर