________________
२८०
जनंद्रप्रक्रियायां"आः,, इत्यात्वं । एवं तादृशः, तादक्षः, तादृक् । अन्यादृशः । सन्याक्षः, अन्याहक । सहश:, सहक्षः, सहक | "समानस्य धर्मादिषु,, इति सादेशः।
१००३ || मन्नन्फनिन्विचा कचित् ।३।२।७३। मुपि वाचि धोर्मन् वन् कनिए विच् इत्येते त्या कचिद् दृश्यते । कचिदिति बालार्थ । तेन यधालक्ष्य लक्षणव्यवस्था । मन् - सुष्टु शृणातीति मुशर्मा । सुष्छु तरतीति सुती । शणाति दुःखमिति शर्मा सुख । वृणोति शरीरमिति वर्म तनत्रं । हिनोति व्यवहारमिति हेम सुवर्ण । दधाति शोभामिति धाम । कचिद् प्रहपानिरूपपदादपि त्यः । वन-विजायते इति विजावा । "चन्या,, इत्यात्वं । एवमग्र गन्छत्तीन्यप्रेगाचा । " कृति बहुलं,, इतीपोऽनुप् । कानप्–प्रातरेति प्रातरित्वा । करोतीति कृत्वा । कित्वादने पिस्वात् तुक् च भवतः । ध्यायतीति धीवा । ध्यायोः कनिर्पि-कचि दन्यदेव" इति यण इक। "हलो याणकः" इति दीः । खे-प्यायसे इति पावा । विश्-विशतीति येट् । रिपतीति रंद । षत्वजव । एबर्थश्चकारः । जागति जाग: । अन्यथा-"जागुरवित्रिणशक्तिीति एप्रतिषेधः स्यात् । शुभमिति झिः । शुभ यातीति । शुभंयाः। कीलालं पिवतीति कीलालपा ।
२००४ ॥ कि । २ । २ । ७४ । धोः कचित् किए दृश्यते । अंतरीक्ष सीदतीति-अंतरीक्षसत्. 1 एवं-शुसत् । अंडसूत इति-अडसूः । शतसूः । मित्रं द्वेष्टाति मित्रद्विद् । प्रद्विद् । द्वित् । मित्राय दुयतीति मित्रनुक् । गां दोग्धीति गोधुन् । प्रधुक् । अश्वं युनक्ति युज्यतेऽनेन वा इति अश्वयुक् । प्रयुक् । युजीति पूर्ववत् । तत्व बोति जानाति विते विचारयति वा तत्ववित् । प्रवित् ।. विद