________________
कृदंताः।
२७९ ९९८ ॥ टगमत् । १।। ६६ । कर्मणि वाचि हंतेष्टम् मवत्यमा कतीर । पात हति विनाशयति वातघ्नमाविकं क्षीरं । पित्तनं माहिषं पयः । श्लेष्मघ्नं कटुकं । जायाघ्नस्तिलकः । पतिभी पाणिरेखा ।
९९९ ।। जायापत्योर्लक्षणे। २१२१६७। जाया पति इत्येतयोर्वाचोः हतेष्टम् भवति लक्षणे लक्षणवति कर्मकर्तरि मत्र्ये । लक्षण शुभाशुभसूचनं तिलकाल कादि । जायान्नो ब्राह्मणः । येन तिलकादिलक्षणन जायां हाते तद्वानित्यर्थः । एवं-पतिघ्नी कन्या ।
१००० || स्पृशोऽनुदके किः । ३।२१६८। स्पृशरुदकवर्जित सुवते याचि विस्त्या भवति । घृतं स्पृशतीति वृतस्पृक् । मंत्रण स्पृशतीति मत्रस्पृक् । अनुदक इति किं ! उदकम्पशेः ।।
१००१ ॥ ऋत्विमदधसदिमुठिणगंचुयुनिझुंच।। २।२ । ७१ 1 ऋत्विक् दधृक् सक् दिक् उष्णिक् इत्येते शब्दाः क्लित्यांताः निपात्यते । अंचति युजि कुंच इत्येतेभ्यः किर्भवति । ऋतौ ऋतुं वा यजतीति ऋत्तिक । धृष्णातीति दधृक् । किर्द्धित्व च । सृजति तामिति स्त्रक् । कर्मणि किरमागमश्च । दिशंति तां-दिक् । कर्मणि किः । उस्नियतीति-उष्णिक् । ग्यंतख पत्वं च निपात्य । मंचु-प्राङ् । दण्यङ् । युजि-युङ् । कुञ्च कुत, कुठचौ | निपातनादनखं ।
१००२ || कर्मणीवे त्यदायन्यसमाने दृशष्टा सच । १ । २ । ७२ । त्यदादावन्यशन्दे समानशब्दे च कर्म. णि श्वार्थे उपमाने वाचि दृशः टक् सक् कि त्या भवंति । त्यमिव पर सति, स्य इष दृश्यते, “स्थादृशः । यादक्षः । स्याक् ।