________________
२७८
जैनेंद्रप्रक्रियायां - __ ९९१ ॥ हेनुशीलानुकोम्येऽशब्द श्लोककलहगाथावरचादसूत्रमत्रपदे । २ । २ । २७ । हेतुः कारणं । शीलं स्त्रभावः । आनुलोम्पमनुकूलता। एतेष्वर्थेषु गम्यमानेषु शम्दादिवर्जितकर्मणि कुत्रा धोरद त्यो भवति । तीर्थकरो जिन: । यशस्करी जिनविद्या । श्रद्धाकरः । प्रेषणाकरः । अशन्दादावित्ति किं ! शब्दकार: । श्लोककारः । इत्यादि ।
२९२|| गमे खचखटाः । २१३१५८। कमाण सुपि च यथासंभवं याचि गमेों: खच् खड्ड इत्येते त्या भवति ।
९९१ || मुमचः । ४ । ३ । २१३ । पूर्वपदस्थाजंतस्यासः खिदते कृति छौ मुमागमो भवति । तुरंगमः । तुरंगः । तुरगः । " यापी: कचिद् खौ,, इति प्रः । भुजंगम: । भुजंगः । भुजगः ।
९९४ ॥ विहायो विह च ।२।३। ५१ विहायस् शब्दस्य वाचो विहादेशो भवति । गमः खच्खड्डाः प्रागेव सिमाः । विहायसा गच्छत्तीति विहंगमः । विहगः । विहगः ।
९५ || मुदस्याधारे डः।२।२६०।सु दुस् इत्यतयोर्वाचोगेम? भवत्याधार । सुखेन गम्यतेऽस्मिमिति-सुगो देशः ।। दुर्गो देशः।
९९६ ॥ आशिषि नः ।३।३।१३। फर्मणि वाचि इतेराशिषि गम्यमानायां डो भवति । तिमि हवित्याशसित: तिमिहः।। शत्रुहः । शापहः ।
९९७ । कचिदपे।।।१।६४ । कर्मण्यपशब्दे च सुबते पाच इतेः कचिो भवति । केशमपहाति केशापहः । तमोरहः । दुःखामहः । कचिच्छन्दः शिष्टप्रयोगानुसरणार्थः । .