________________
कृदंतोः ।
चाचि दा जा इस्पताभ्यां को भवति । मोक्षप्रदः । मार्गप्रज्ञः । अय. भषि नियमः । दाज्ञ एवं नान्यस्मात्" इति-पाणिप्रत्रायः ।
९८५ ॥ सुपि । २।२ । ७। सुपि वाचेि धोरातः को भाति छैन पिसानीति करछपा दिकः । पादप समय: विषमस्थः।
१८६॥गोंचांबभूमिसम्यापद्वित्रिकामंजिजिपरमेडिदिन्यग्नेः स्थः । ५।४।७५ । गवादिभ्यः परस्य तिष्टतेः सकारस्य षत्वं भवति । गोष्ठः । अंबाष्टः । अंबष्ठः । भूमिष्ठः । सव्यष्टः । द्विष्ठः । त्रिष्ठः । कुट1 शेकुष्ठः । शंकुचः । अंगुष्ठः । मंजिष्ठः । पुंजिष्ठः । परमेष्ठः । बर्हिष्टः । दिविष्ठः । अनिष्ठा ।
९८७ ॥ नखमुचादयः । ३।२।८ । नखमुच इत्येवमात्यः शब्दाः शिष्टप्रयोगत: साधनो भवति । नखान् मुंचंतिमणोऽपवादः-नखमुन्नानि धनारे । मूलानि विभुजति मूलविभुजो रथः । को मोदते-कुमुदं । जले राहति जलरुहं ।
९८८ ।। ओऽहः । २।२ । १४ । कर्माण वाचि अर्हतेरस्यो भवति । इति पूजाहों जिनः । पूजाही प्रतिमा ।
९८९ ।। धृक्षोऽमत्र .१।३ । १५ । कर्मण्यसूत्रे वाचि धरतेरन्यो भवति । जलं धरतीति जलधरः । शवरः । चक्रधरः । गणधरः । असूत्र इति किं ? सूत्रधारः ।
९९० ।। माम्यस्थो धोः खो।३।।१६ | शामि वाचि स्थावर्जिताद्धारत्या भवति खुविषये । शं भवति-शंभवः । शंकरः । अस्थ इति कि! शंस्था । शमीति किं ! संस्था । टाबप्यजादित्वात् । खाविति कि । शंकरी जिनविद्या । हवादिना अट् ।