________________
BL
३ । जैनेंद्रम क्रिया--(गरीयसी) श्रीमद्विद्वच्छिरोमणि पं०
वंशीधरमहानुभावैश्रिचिता सिद्धांत. कौमुद्यैस्पृहमाणातिमहती प्रक्रियेय.
मपि मुद्राप्यते तैरेव शोलापुरनगरे। ४। शब्दार्गवचंद्रिका-(जैनेंद्रलघुवृत्तिः) श्रीमदाचार्य
वरश्रीसोमदेवसूरिविरचिता निखिलसूत्रार्थप्रकटनकरी नातिमहती वृत्ति
रियमपि मुद्राप्यतेऽत्र । ५। जैनेंद्रमहावृति:-श्रीमदाचार्य--अभयनं दिविरचि
ता पाणिनीयकाशिकावृत्तितोपि .. महद्वयाख्यानदीपिका। मुद्राप्यते
काश्यामन्यत्र । ६ । पास:-श्रूयते समुपलब्धिदक्षिणप्रान्तेऽस्य प्रयत्यते
तदुपलब्धये। विरम्यते चतिर्थयिस्वाखिलमहाशयपुरस्तात् प्रमादविहिताशुद्धीरवक्षन्तुं नतिपुरस्सरमावेद्य चदमिति शम् ।
गच्छतस्खलनं कापि भवत्येव प्रमादतः। हसंति दुर्जनास्तत्र समादधति सज्जनाः ||
विदुषामनुचरः श्रीलालजैन।