________________
( ३ )
C
जैनांकितं पुरातनं वाङ्मयं तदुभयदत्तसर्वस्वाः पूज्यतम पं० पन्नालाल बाकळीवाला : दक्षिणप्रांतस्थविद्विच्छ्रेष्ठ के. कुमार या महाशयसाहास्येन तापत्रस्थकर्णादिकलिपिलिखितानां प्रक्रियामुपालभतातिश्र मेण । विलोक्य चैनामुपयोगिनी तदभावाभावनिष्पादन समधी प्रकाशयितुमनसो मां कर्णाटक लिपिमध्ये तुं मैरयत् । माननीय गुरूणामनुग्रहः, इत्यवहितचेतसा मयापि विहितो यत्नो गरीयसायासेन, भवाप्नुत्रब्वातिसाफल्यमराभि च नागशीलपिप्रतिछेद्यमानां तां कर्तुम् । समपादि च तेनैवैकपुस्तकेन बहुकालमती नाशवनुवमाप्रदातु सूत्रकान अवशिष्ट विक्षरसाम्यान्नवलिपिसप्रवेशात्पुस्तकैक्याच्च । गते चानल्पसमये तैरेव पं० के. कुमारयामहोदयैरनुग्रहशतया प्रेषितं पुस्तकांतर । परं नासीतच्छुद्धमासीच्चास्यैवानुकांतारति न साहाय्यमवाप्तं तेन । तदन्तर बाबूचद्रसन जैनत्रद्यमहोदयैःशब्दार्णव चंद्रिकास्यैव लघुवृत्तिरनुगृह्य प्रेषिता । सासीदतीव शुद्धा प्राचीनतमा चेति महत्साहाय्यमवत्तमिति चिरमनुगृहीतास्तेषां । समभप्सत विद्याभिवृद्धिमेतेषामुपरि त्रिनिवेदितमहाशयानां नो विस्मरिष्यामो महंदेतदुपकारभरम् | कालनिर्णयादिकं चाचार्यवरदेवनदिपादानां प्रकाशयिष्यामो यथासाधनं शब्दावद्रिका प्रस्तावना लेखसमये ।
1
·
समुपलभ्यते चास्य जैनेंद्र ( शब्दार्णव ) व्याकरणस्य निम्नलिखितानि व्याख्यानादीन्यधुना
१ पंचवस्तु - ( लघुजैनेंद्रे ) - लघुकौमुदीसदृशी लघीयसी प्रक्रियेषा |
२ | जैनेंद्रपक्रिया - ( लघुः ) आचार्यवरगुणनंदि विरचिंता नातिबी संस्कृत पिपाठिषु महद्धितकरी प्रकियात मुद्रापितेयमखल्दा कातः प्राक् ।