________________
संधर्नाम्नः समासस्य इद्विधेर्मिकृतोरपि ।
संक्षेपाशापये प्रतिपातायो । विषयाणामेषागतादृश्यत्रतारिता प्रक्रियाऽऽचार्यबरेण यथा सत. तप्रयुज्यमानानां तपो न कस्यचिदवशेषो यो हि नादाहृतोऽस्यां ! उपलभ्यत चास्यां प्रक्रियांतरानुपलभ्यमाना सुसमीचीनानर्घा रीतिर्यदुदाहृताः सौगम्याय संधिषु पूर्वावस्थाः षड्लिंगे शब्दोत्पादका धात. यस्तथाश्चातहलताशवशब्दाः समासे विग्रहास्तद्धिते सार्थप्रत्यया मिछते धातूनां सर्वरूपाणि फुदते चार्थपुरस्सरमुख्यमुख्यविषयाः । नास्ति कश्चिदवशिष्टोऽजतेषु हलंतेषु वा शब्दो यस्य नौदाहृता रूपनयनरीतिः। एवमत्तिहितकारिण्याः निखिलन्याकरणानमुशोभितायावास्याः कर्ता सुगृहीलनामधेयो महनीयपादो श्रीमदाचार्येवरो गुणनंदी कदा धारामंडलमिम मंडयामास स्वशरीरमंडननति न पार्यते निर्गतुं जैनेतिहासप्राप्त्यप्राप्तितयेति महदुस्रनावद्यत, परं तथापि नंदिसंघपट्टावलिलेखमनुसृत्य शक्यते वक्तुं यदनैनाचार्यवरेण जैनद्रसूत्रपाठ• निर्मातुः पूज्यपादपूज्यपादाचार्यशिष्यशिष्येण भाव्यं । तदनुसारतोऽस्य समयोपि तसे संत्रस्सरे संभाव्यते।
नासीत्सत्तोत्तरखंडे भारतस्यास्याः सत्रोपकारिण्याः प्रक्रियायाः प्राक् प्रकाशनात् । अलाभ्यत्र संध्यादिपंचवस्तुसमन्वितान्वितापिचरस्त नाम्नी लीयसी प्रक्रिया सा हि न व्याकरणसवस्वप्रदीपिका छात्रजनातिहितकारिणीत्यतो नाध्ययनाध्यापने प्राचरत् , नापि प्राचारयत प्रचारकैः। समवलोक्य चेमामेतादृशीमन्याञ्चाचार्यकृतामनुपलभ्यमानामुदिधीर्षजनद्रव्याकरणं लब्धवर्णसंदोहस्सांप्रतिकरंडितसाहाय्येनाभिना प्रक्रियामुदचिकीर्षत् । परं न तत्र सततं विनव्यूहल्याहन्यमानतया साफल्यमुपेयिवान् । भत्रांतराल एवाशांतपरिश्रमणादिधाषा