________________
प्रस्ताव । सत्स्वघि नेकविधषु व्याकरणशास्त्रेषु कथंचिच्छन्दसिद्धिमत्रधारयत्सु पाणिनीयमुभाषित यदिदं पकाशादमानीतन्तत्रास्यापरिशीलितमनीषिप्रवेष्टव्यकाखिलाङ्गसौंदर्यादिगुणगणं विहाय नो निमितान्तरं । तदेवेदं व्याकरणशिरोमणीयमाझं व्याकरण यदिरचयिधिश्य श्रीवोपदवनिर्मितधातुपाठे दरीदृदयते वाचोयुक्तिरिय --
इंद्रचंद्रः काशकृत्स्नापिशलीशाकटायनाः ।
पाणिन्यामरजैनेन्द्रा जयेत्यष्टादिशारिदकाः ॥ अम्ति यथार्थनामास्य शब्दापत्रस्तथाप्यतन्निर्मादधनंदिपूज्यपाद जिनदबुझ्यादिनकाभिधया प्रकाश्यमानतयन जैनेंद्रमियाचक्षले लोकाः।
यदिदमायाति दृष्टिपथमधुना भवतां प्रथरतं, वर्तते सदस्यैव जैनेंद्राभिवयामिधीयमानस्य शब्दाणंवव्याकरणस्य शाकटायनादिप्रक्रियां तरपुरातनतमेयं प्रक्रिया । संस्कृतप्रविविक्षणामल्पमतीनामपि सुकरः प्रवेशोऽध्ययनेनास्याः। लघुरपीयमावहति सामान्यकार्यकरमाचलसूत्रसंदीहभरं । केबलामपीमागधीयतामाशु भवति सुदुस्तरापि संस्कतमहोदधिस्सुखेनैव क्षणकारः । प्रवेशयति चयमखिलढाकामु यत्र तत्रोपलभ्यमानासु शब्दावचंद्रिकाप्रभृतिषु सारल्यन । कृतश्चाचार्येणास्यां प्रकरणविभागः संधिनामसमासहृदंतीमडतकंदतेति षोदा। तथा चोक्तं१ यो देवनंदिप्रथमाभिधानो बुद्ध्या महत्या स जिनद्रबुद्धिः ।
श्रीपूज्यपादोऽजनि देवताभिर्यजितं पादयुगं तदीयं ।।