________________
परिशिष्ट नं. १ ८० तमपृष्ठस्य च्युतपाठः । शुनः । शुना । श्वभ्या । श्वमिरित्यादि । तथा युवन् मघवन् शब्दयोरप्युशि कृते दीरेन्भवतः । यूनः । यूना । युवभ्यामित्यादि । मघोनः । मघोना | मघवभ्यामित्यादि नेयं । करिन्शब्दस्य भेदः । ततः स्वादयः । इन्हन्नित्यादौ वर्तमाने
२८८(क) सौ । ४।४ । १० । इनादीनां किवर्जिते सौ दीर्भवति । करी | करिणौ। करिणः । हे करिन् । हे करिणौ । हे करिणः । करिणं । जो धारि: । इत्यादि । तपा हस्तिन शिखिन् गोमिनित्येवमादयः । पथिन् शब्दस्य भेद: "सावनहः" इत्यधिकृत्य
२८८ (ख) पथिमध्यभुक्ष्णामात् । ५। १ । ६६ । पथिन् मथिन् मुक्षिन् इत्येतामाकारादेशो भवति सौ परतः । सौरित्यविसर्जनीयो।
२८८ (ग) एर्दै।५।११६७ । पथ्यादीनामवयवस्येकारस्पाकारादेशो भवति धे परतः।
२८८ (घ) थो न्यः ।५।११६८ । यथ्यादीनां थका. रस्थ स्थाने न्यो भवति धे परतः । पन्थाः । पन्थानौ । पन्थानः । हे पन्थाः । हे पन्धानौ । हे पन्थानः । पन्थानं । पन्थानौ । शसादौ
परिशिष्ट नं. २
४२ समस्थच्युतपात ६३ (क) श्पन सुद्धं । ।।१।३२ । शिअनसुद् च
घसंज्ञ भवति ।