________________
जैनेंद्रप्रक्रियायां
वृणीमहि । इत्यादि । गृह्णीयां । गृहणीयाव गृहणीयाम । इत्यादि । गृहणीय । गृहणावहि । गृहणीमहि । इत्यादि || लोटि-क्रीणानि । कीपात्र । क्रीणाम । कोणीहि, क्रीणीतात् वा । क्रीणीसं । क्रीणीत । कोणातु, क्रीणीतात् वा । क्रोणीता । क्रीणंतु । क्रीण । क्रीणावहै। क्रीणामहै । क्रीणीय | क्रीणार्था । क्रीणीश्वं । क्रीणीतां । क्रीणातां। क्रीणतां । वृणै । वृणावहै । वृणामहै । वृणीष्व । वृणाधां । वृणाध्यं । बृणीतां । वृणातां । वृणतां ॥
७३७ ॥ हो हल: श्नः शानः । २।१।९७। हलंतादोः परस्य नात्यस्य है। परे शानादेशो भवति । अतो हेरुप् । गृह्णानि । गृहगाव । गृणाम । गृहाण, गृहीतात्
वासिं । मानी। गृइणांतु, गृहीतात वा । गृणीतां । गृहणतु । गृह्ण । गृणावहै । गृहणामहै । गृणीष्व । गृणाझं । गृणीष्वं । गृणीता । गृह्णातां । गृह्णतां ॥ इति कयादिः ।
चुर स्तेये । अकार उच्चारणार्थः ।
७३८ ॥ चुरादिभ्यो णिच् । २ ।। ३६ । चुरादिभ्या धुम्यः स्वार्थे णिच् त्यो भवति । चकारो णिणिचोः सामान्यग्रहणविघातार्थः । णकारी जीति सामान्यग्रहणार्थः ।
७३९॥ घ्युङः । ५। २ । ९३ । घेरुडः एप भवति गे चामे च परतः।
७४० ॥ तदंता घवः ।।१।४४ । सन्नाद्यताः शब्दा धुंसज्ञा भवंति । इति धुसंज्ञायां ततो लडादयः । शबयादेशाः । चोरयामि । चारयावः । चोरयामः । इत्यादि । छदै संवरणे । ऐकार
11 क्षेः । १।३ । ८६ ! इत्यादि सूत्रध्धति भावः ।