________________
८
व्यतिषु णिवंताः ।
२५१
नानद्धि । सोपवीति । सोोति । अशाशांति अज्ञाष्टि चेचयति । चेचेति । तोतुदीति । तोतोति । गृत्यतामिति वर्तमाने -
I
I
1
८८६ ॥ रुरिग् घोषि । ५२ । २१० । ऋतो गोर्यपिचस्य रिंग् नागमो भवति । मर्मरीठि । मरिमरीति । मरीमरीति । मर्मर्ति। मरीमर्ति | मरिमर्ति । चर्करीति । चरिकरोति । चरीकरीति । चर्ति । चरिकर्ति । चरीका जगृहीति । जर्गर्दि इत्यादि नेयं । वृतुभ वृत्तौ । वईतीति । वर्ष ि। इत्यादि । गृधु अभिकांक्षायां । जर्गृधीति । जगद्धिं । इत्यादि । लबि -अजगृद्ध । इडभावे - ब्युड:,, एप् । सिपः स्रं । भष्भावः । ततो धकारस्य जवं । "सिपि रित्र" इत्यधिकृत्य - दः, इति विकल्पेन रिः । रो रीति पूर्वस्य रखं | दिखेऽणः " इति दी । अजर्घाः । अजगृद्धं । अजगृद्ध | अजगृधीस् । अजघार्ते । भजगृद्धां । अजगृधुः । इत्यादि सप्रपंच प्रयोगतः प्रयोज्यं ॥ इति यनुवंताः ॥
"
भवति कश्चित् तं भवतं भावितस्य भवनं वा प्रयोजयतीति बिगृहे- णिजिति वेति च प्रस्तुत्य
८८७ || हेतुमति | ३ । १ । ३९ । हेतुमति वर्थे धोर्वा णिच् भवति । णकार ऐवर्थः । चकारों णाविति सामान्यग्रहणाविघातार्थः । रेबावादेशौ । धुसंज्ञा च । ततः पूर्ववल्डादयः । भावयामि । भावयावः । भाव यामः । इत्यादि ।
-
८८८ || णिचः । ९ । २ । ८६ । णिजंताद्धोः फलेशे कर्तरि लस्य दो भवति । भावये । भाषयावहे । भावयामहे । इस्पादि । कौयकिणेः खं । माध्यते । अभाव्यत | भाव्येत । भान्यतां । कर्मकर्तरि - दाधणिनिश्श्रधिनचूवोश्च निश्वेति णिजतदा