________________
माव(याः ।
५९२ ।। नोऽसे मट | १।१।३। नकारांतात् स्थिसंज्ञाचाचिनो मृदः स्यिपूरण मडित्ययं त्यो भवत्यसे | पंचमः | सप्तमः | पंचमी तिथिः ॥ षण्णां पूरणमिति विगृह्य
५९३ ॥ षदकति कतिपयस्य थुक । ४।१ । ५ । षट्र कति कतिपय इत्येतेषां थुगागमो भवति डटि परतः । टुत्वं 1 पष्ठः । षष्ठी तिथिः | कतियः । कतिपयधः । ज्ञापकमिदमव डीट थुवचन-कतिपयादपि डट् भवतीति ।। चतुर्णी पूरण इति विगृह्य
५९४!! चतुरः ! १६ ! चतुर इत्येतस्य थुगागमो भवति डटि परतः । चतुर्थः । चतसृणां पूरणी चतुर्थी । तसादित्वात् पुम्भावः ।
५९५ ॥ छयौ चखञ्च । ४ । १६ ७१ चतुर इत्येतस्मात छयो त्यो भवतश्वकारस्य खं । तुरीयः । तुरीया । तुर्यः । तुर्या । एवं चतुरस्त्ररूप्यं ।। द्वयोः पूरण इति विग्रह-.
५१६ ।। द्वेस्तीयः । ४।१।८। द्वि इत्येतस्मात् तीयो भवति । डटोऽपवादः । द्वितीयः । द्वितीया ॥
५९७॥ त्रस्त च । ४।१।९। त्रि इत्येतस्मात् तीयो भवति वेश्च तू इत्ययमादेशो भवति । त्रयाणां पूरणः तृतीयः । तृतीया ॥ गावोऽस्य संतीति विगृह्य
६९८॥ तदस्थास्यस्मिमिति मतुः । ४।१। ४० । तदिति वासमर्थात् अस्तीत्येवमर्थविशिष्यत् अस्येति तार्थे अस्मिनितीबर्थे वा मतुर्भवति । उकार उगिद्कार्यार्थः । पूर्ववच्छषं । गोमान्। एवं-श्रीमान् । वृक्षा अस्मिन् संति-वृक्षवान् ,प्लक्षवान् पर्वतः
५९९ ॥ ममोड झयो मतो!ऽयवादिभ्यः। ५।३।४६