________________
जैनेंद्रप्रक्रियाया५८६ ॥ वैतदो घः। ३ । ४ । २०८ । एतदः परस्य धतोरादेर्घकारस्य वकारादेशी भवति ।
५८७॥ आः। ३।४ । २०८ | घसादृश परतः पूर्वस्यात्वं भवति । इति दकारस्यात्वं । एतन्मानमस्येति विगहे- एतावान्निष्कः । एतावदान्यं । एतावती शाटी । एतावतो गुणिनः।
५८८ ॥ यचदः । ३ । ४ । २०९ | यत्ता परस्य घतीर्घकारस्य वकारादेशो भवति । पूर्ववच्छेषं । यन्मानमस्य पावान् । यावत् । तावान् । तावत् । झापकमिदमेवादेशवचनमेतल-- यततद्भ्यो चतुर्भवतीति ॥ चत्वारोऽवयवा अस्येति बिशुभस्वैरिति वर्तमाने
५८९ ॥ अवयवे तयट । ३।४।२११। स्थिसंहावाचिनोऽपयवे वर्तमानात यांतात अस्पति तार्थेऽवविनि तयट् भवति । टकारो उपर्थ: । स्वादावधे इति पदत्वे रेफस्य "छवि"इति सत्वं ।
५९० ॥ प्रात्सुपरस्ये। ५ ।। ७८ प्रात्परस्य सफारस्य सुबताद्विहिते तकारादौ त्ये परतः षत्वं भवति । इति षत्वं | चतुष्टयं । चतुष्टयं समन्तभद्रस्य । चतुष्टयशब्दाना प्रवृत्तिः । पंचसयो यमः । दशतयो धर्मः ॥ एकादशानां पूरण इति विगृहे--
५९१ ।। तस्य स्थिपूरणे हट् । ४ । । । तस्पति तासमर्थात स्थिसंख्यावाचिन: स्थिसंज्ञापूरणेऽभिधेये अद त्यो भवति । ढकारो यर्थः । डकारष्टिखार्थः । एकादश । एवं-द्वादश । अयोदश । एकादशी तिथि: ।। पंचांनां पूरण इति विगृहे