________________
पांचमिकाः।
मात्र भवति । टकारी पर्थः। प्रमाणमायाममानं । तद् विविध । उत्सेधमान, शय्यामानं च। तत्रोर्षमाने-ऊरुमानमुदक। ऊरूमात्री परिखा । तिर्यग्माने--धनुर्मात्री भूमिः ॥ इती प्रमाणामस्पति विगृहे -
५८२ ॥ हस्तिपुरुषाद् वाण ।३।४।२०० । सदिति बासमर्थात् प्रमाणवाचिनो हस्तिन्शदात् पुरुषशब्दाच तार्थे अण भवति वा । पक्षे प्राप्त च । न इति टिखं प्राप्त "अनपत्येऽणानः इति निपिदं । हास्ति जलं, इस्तिमा | पौरुष, पु. रुपमा || ऊरु प्रमाणमस्येति विगृहे
५८३ ।। बोर्खे दम्रद्वयम ।३।४। २०१। ऊचे प्रमाणे वर्तमानात् मृदो वांतादस्येति तार्थे दयसद दाद इत्यती त्यो वा भवतः । पक्ष मात्रट । टकारो व्यर्थः । उरुद्वयसं । ऊरुदन्नं । अरुमा जलं । हस्तिद्वयसं । हस्तिदन्नं । हस्तिमात्रं । पुरुपायसं | पुरुषदनं । पुरुषमा । इदं मानमस्येति विहे
५८४ ॥ घत्विदकिमः ।३।४ । २०७। इदंशस्दात् किम्शब्दाच मानवृत्तस्तदस्पेत्यस्मिन् विषये तु इत्ययं त्यो भवति । उकार उगिद्कार्यार्थः । मानं चतुर्विधं । ऊन्मानं निष्कादि । परिमाणं प्रस्थादि । प्रमाणं वितस्त्यादि । संख्या च एकरवादीति | घस्य इय।
५८५ ॥ किमिदमः कीश ४।३।२५४ किम् इदम् । इत्येतयोर्यथासहब की इश इत्येसाबादेशौ भवतः घतुगदशइक्षेषु धुषु परतः। एरिति खं। नुम्यस्कांतसुखानि । प्यान्निष्फः । स्यधान्य, इयती शाटी | पन्तो मुणिनः। एवं-कियान, फियत, कियसी, किया।