________________ प्रकृतस्यापि न वै प्रमाणत्वं प्रतिषेध्यमनिर्णीतनिर्णयात्मकत्वात् क्षणभङ्गानुमानवत्।-वही, का0 101, पृ0278, लिङ्गलिङ्गिसम्बन्धज्ञानं प्रमाणं, अनिश्चितनिश्चयादनुमानवत्। -वही, पृ0 280. 29. देखिए-न्यायदीपिका, प्रस्तावना, पं. दरबारीलाल कोठिया, पृ017-19; जैन तर्कशास्त्र में अनुमान-विचार, पृ0 66-67, 69. 30. अपूर्वाधिगमलक्षणानुपपत्तिश्च सर्वस्य ज्ञानस्य प्रमाणत्वोपपत्तेः / / 12 // 'अपूर्वाधिगमलक्षणं प्रमाणम्' इत्येतच्च नोपपद्यते / कुतः ? सर्वस्य ज्ञानस्य प्रमाणत्वोपपत्तेः। प्रमीयतेऽनेनेति प्रमाणम् / सर्वेण च ज्ञानेन प्रमीयते / यथा अन्धकारेऽवस्थितानां घटादीनामुत्पत्त्यनन्तरं प्रकाशक: प्रदीप उत्तरकालमपि न तं व्यपदेशं जहाति तदवस्थानकारणत्वात्, एवं ज्ञानमप्युत्पत्त्यनन्तरं घटादीनामवभासकं भूत्वा प्रमाणत्वमनुभूयोत्तरकालमपि न तं व्यपदेशं त्यजति तदर्थत्वात् / अथ मतम् -क्षणे क्षणेऽन्य एवं प्रदीपोऽपूर्वमेव प्रकाशकत्वमवलम्बत इति; एवं सति ज्ञानमपि तादृगेवेति क्षणे क्षणेऽन्यत्वोपपत्तेरपूर्वाधिगमलक्षणमविशिष्टमिति; तत्र यदुक्तम् स्मृतीच्छाद्वेषादिवत् पूर्वाधिगतविषयत्वात् पुनः पुनरभिधानं ज्ञानं न प्रमाणम् इति, तद् व्याहन्यते। तत्त्वार्थ-राजवार्तिक, 1.12.12, पृ0 56. 31. सम्यग्ज्ञानं प्रमाणम् .........स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात्। -प्रमाणपरीक्षा, पृ0 51,53. | तत्स्वार्थव्यवसायात्मकज्ञानं मानमितीयता लक्षणेन गतार्थत्वात् व्यर्थमन्यद्विशेषणम्। गृहीतमगृहीतं वा स्वार्थं यदि व्यवस्यति / तन्न लोके न शास्त्रेषु विजहाति प्रमाणम् / / तत्त्वार्थश्लोकवार्तिक, 1.10.77, पृ0 174. 'सकलदेशकालव्याप्तसाध्यसाधनसम्बद्धोहापोहलक्षणो हि तर्कः प्रमाणयितव्यः, तस्य कथञ्चिद्पूर्वार्थत्वात् / न चैतद् गृहीतग्रहणादप्रमाणमिति शङ्कनीयं, तस्य कथञ्चिदपूर्वार्थत्वात् / :::: लैङ्गिकादेरप्यप्रमाणत्वप्रसङ्गात् / तस्यापि सर्वथैवापूर्वार्थत्वासिद्धेः।-प्रमाण परीक्षा, पृ0 70. 32. 'स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्।।-परीक्षामुखसूत्र, माणिक्यनंदि, 1.1. सम्यग्ज्ञानं प्रमाणम्। अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासां सम्यग्ज्ञानत्वात् / न च तासामार्हतमते प्रामाण्याभ्युपगम इति; उच्यते कथं तत्र लक्षणमतिव्याप्नोति ? तेषां गृहीतग्राहित्वात्। -न्यायदीपिका, पृ0 9, 13. 33. वही. 34. प्रमाणं स्वार्थनिर्णीतिस्वभावं ज्ञानम्। सन्मति टीका (अभयदेव), पृ0 518, स्वपरव्यवसायिज्ञानं प्रमाणम्।-प्रमाणनयतत्त्वालोकालङ्कार, 1.2. 35. सम्यगर्थनिर्णयः प्रमाणम्।-प्रमाणमीमांसा, 1.1.2. 36. बौद्ध दर्शन में ज्ञान को अर्थ से उत्पन्न होने के कारण 'साकार (अर्थाकार), मीमांसा दर्शन में अर्थापत्ति से ज्ञान की प्रतीति होने के कारण 'परोक्ष'; न्याय-वैशेषिक दर्शन में स्वात्मा में क्रिया का विरोध होने से 'ज्ञानान्तरवेद्य'(परन्तु ईश्वरज्ञान को स्वसंवेदी माना जाता है) और सांख्य दर्शन में प्रकृति का परिणाम होने से अचेतन माना जाता है। परन्तु जैन दर्शन में ज्ञान को निराकार (ज्ञान और अर्थ में तदुत्पत्ति सम्बन्ध न मानकर योग्यतारूप सम्बन्ध मानने से), स्वसंवेदी (स्वात्मा में क्रिया का विरोध न मानने से) और आत्मा (चेतन) का धर्म माना जाता है। -देखिए : जैनन्याय (पं0 कैलाशचन्द्र), पृ0 86-102. 37. फलमर्थप्रकाशः / अज्ञाननिवृत्तिर्वा। -प्रमाण मीमांसा, 11.34,38 तथा उसकी स्वोपज्ञवृति. 38. हानादिबुद्धयो वा। - वही, 1.1.40. उपेक्षाफलमाऽऽद्यस्य शेषस्याऽऽदानहानधीः / / पूर्वा वाऽऽज्ञाननाशो वा सर्वस्याऽस्य स्वगोचरे।।-आप्तमीमांसा,का.102. ननु चोक्तं ज्ञाने प्रमाणे सति फलाभाव इति, नैष दोषः, अधिगमे प्रीतिदर्शनात् / ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरुपजायते। सा फलमित्युच्यते। उपेक्षा अज्ञाननाशो वा फलम्।-सर्वार्थ 01.10, पृष्ठ 57-58. अज्ञाननिवृत्तिः हानोपादानोपक्षाश्च फलम्।-परीक्षा0 5.1. 39. अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्व पूर्व प्रमाणमुत्तरमुत्तरं फलम्।-प्रमाणमीमांसा,1.1.36. अर्थ-अवग्रह, ईहा, अवाय, धारणा, स्मृति, प्रत्यभिज्ञान, तर्क (ऊह) और अनुमान-ये ज्ञान क्रम से उत्पन्न होते हैं। इनमें पहले-पहले वाला ज्ञान प्रमाण और बाद वाला ज्ञान उसका फल है। जैसे अवग्रह प्रमाण है तो ईहा उसका फल, ईहा प्रमाण है तो अवाय उसका फल। इसी तरह आगे भी समझना चाहिए। 40. प्रमाणमी0 1.1.34-37 सूत्र की स्वोपज्ञ वति।। परीक्षामुख एवं प्रमेयरत्नमाला, समुद्देश 5. 41. यदा सन्निकर्षस्तदा प्रमितिः यदा ज्ञानं तदा हानोपादानोपेक्षा बुद्धयः फलम्। वात्स्यायन न्यायभा0 1.1.3. प्रमाणतायां सामग्र्यास्तज्ज्ञानं फलमिष्यते / तस्य प्रमाणभावे तु फलं हानादिबुद्धयः / / न्यायम0, पृ0 62. 292