Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti
View full book text
________________ श्रमणबेलगोलायां गोम्मटेश्वरस्य मूर्तेः निर्माणेतिहास: आद्यतीर्थङ्करस्य ऋषभदेवस्य पुत्रेषु सुनन्दातनयः 'बाहुवली' द्वितीयपुत्रः (कनिष्ठः) 'प्रथमकामदेवः' इत्यपि नाम्ना प्रसिद्ध आसीत्। अस्य ज्येष्ठभ्राता यशस्वतीतनयः अयोध्यानरेश: 'भरत'(अनेनैव नाम्ना भारतदेश: विख्यातः) आसीत्। एकदा भरतेन चक्रवर्तित्त्वलाभाय स्वानुजे बाहुवलिना शासिते पोदनपुरनगरे आक्रमणं कृतम्। अहिंसायुद्धन भरत: पराजितः / संसारस्य असारतां विचिन्त्य बाहुवली प्रव्रजितवान् उग्र-तपश्च तप्तवान् / कालान्तरे केवलज्ञानं प्राप्य मुक्तिं लब्धवान्। अस्य भगवत एवं सुरम्या मूर्तिः दक्षिणप्रान्तस्य कर्नाटकप्रदेशस्य श्रमणबेलगोलायां विन्ध्यगिरौ विराजते। श्रवणवेलगोलशब्द: कन्नडभाषायाः शब्दः / आदौ इयं नगरी 'श्रवणबिलिकोला' नाम्ना ख्याता आसीत् / कालान्तरे 'श्रवणवेलगोला' इति जाता। जैनसाधवः 'श्रमः' (श्राम्यन्ति बाह्याभ्यन्तरतपश्चरन्तीति श्रमणाः), श्रमणशब्द एव अपभ्रंशे श्रवणः। 'विलि' शब्दः श्वेतार्थक: 'गोल' शब्दश्च सरोवरार्थकः / इत्थं श्रवणवेलगोलशब्दः 'जैनसाधूनां श्वेतसरोवरः' इत्यर्थे पर्यवसन्नः। अनेन ज्ञायते यदियं नगरी जैनानां तपोभूमिरासीत् / अस्याः नगर्याः उत्तरदशि चन्द्रगिरिः दक्षिणदिशि विन्ध्यगिरिः शोभेते। नगर्याः मध्यभागे 'कल्याणी' सरोवरो विलसति। श्रूयते भगवतोऽमृतोपसममभिषेकजलमस्मिन्नेव सरोवरे गुप्तमार्गेण आगत्य पुञ्जीभूतम्। हिन्दूसमाजे काशी-रामेश्वरयोः, ईसा-धर्मानुयायिषु यरुशमलवैतुलहमयोः मुसलिममनुरािगिषु मक्का-मदीनास्थानयोः यथा महत्त्वं प्रसिद्धं तथैव जैनानां कृते श्रवणबेलगोला-सम्मेदशिखरयोः / श्रवणबेलगोलायाः प्रसिद्धिः 'जैनवद्री''जैनकाशी' इति नामद्वयेनापि अस्ति / 'ग्रेनाइट' प्रस्तरविशेषनिर्मितविन्ध्यागिरौ अनावृत्ताकाशे वर्तमाना सप्तपञ्चाशत् फीटपरिमितोन्नता खड्गासना भव्या विशाला शान्तिप्रदा मनोज्ञा समस्तसंसार शिल्पकलायाश्चादभुता बाहुवलिमूर्तिः जैन-जैनेतराणां सर्वेषां तीर्थयातॄणां कृते आकर्षणकेन्द्रम्। अस्याः स्थापना एकसहस्रवर्षपूर्व दशमशताब्दी अभूत्। गङ्गनरेशस्य राचमल्लचतुर्थस्य (ई० सन् 974-984) शासनकाले तस्य सेनापतिना चामुण्डरायेण कृता। अस्याः प्रतिष्ठापकाचार्य: नेमिचन्द्राचार्यसिद्धान्तचक्रवर्ती आसीत् / शिल्पकारः कः ? इति निश्चितं नास्ति। अस्या मूर्तेः निर्माणस्येतिहास: इत्थमस्ति श्रूयते यत् चामुण्डरायस्य माता काललादेवी एकदा आदिपुराणकथाप्रसङ्गे भरतचक्रवर्तिनिर्मितायाः 525 धनुषाकारपरिमितायाः पञ्चमणिमय्या: बाहुवलिनो मूर्तिविषये श्रुतवती। धर्मवत्सलायाः मातुः हृदि तस्याः मूर्तेः दर्शनस्योत्कण्ठा बलवती जाता। मातृभक्तः चामुण्डरायः मातुरिच्छामनुसृत्य सपरिकरेण पोदनपुरनगरं (पेशावरप्रान्ते, पाकिस्तानप्रदेशे) प्रति प्रस्थितवान् / मार्गे 'कटिवप्र' नगरं (श्रवणबेलगोलाम्) प्राप्य विश्रान्तः / अत्र चन्द्रगिरौ नेमिचन्द्राचार्यः। (चामुण्डरायस्य गुरुः) विराजमानः आसीत् / कथ्यते यत् क्षेत्रस्थायाः शासनदेव्याः कूष्माण्डल्याः प्रभावः रात्रौ चामुण्डरायेण नेमिचन्द्राचार्येण काललादेव्या च सदृशं स्वप्नं दृष्टम्-'पोदनपुर दूरतरं वर्तते, पन्थाश्च वक्र: / तत्र स्थिता बाहुवलिनः मूर्तिः कुक्कुटसर्पविशेषैरावृता सती अदृश्या जाता। अतः तस्याः दर्शनलाभाभावात् तत्र गमनं निरर्थकं भविष्यति। हे चामुण्डराय! प्रातः उत्थाय उत्तराभिमुखीभूय पृष्ठभागे दक्षिणदिशि शरसन्धानं कुरु। यत्र शर: निपतेत् तत्रैव भगवतो बाहुवलिनो दर्शनं भविष्यति। तथानुष्ठिते शरः विन्ध्यगिरौ शिखरभागे वृहत्पाषाणखण्डे अपतत्। तदा तत्र निर्मलीकृते पाषाणे रेखाभिः चित्रितस्थबाहुवलिनो दर्शनं जातम् / तं रेखाचित्रमनुसृत्यैव वर्तमानमूर्तेः निर्माणं कृतं कुशलशिल्पकारिभिः / पश्चात् महामस्तकाभिषेको विहितः / तद्दिनादारभ्य अद्यावधि महामस्तकाभिषेकस्य परिपाटी प्रचलिता अस्ति। तस्मिन् पाषाणखण्डे बाहुबलिनो रेखाचित्रं कथम् आगतम् ? अत्रापि एका किंवदन्ती प्रचलिता अस्ति यत् पुरा भगवान् मर्यादापुरुषोत्तमः श्रीरामचन्द्रः लङ्कां विजित्य अयोध्यां प्रति प्रस्थितवान्। मार्गे अत्र विश्राममकरोत् / सत्या सीतादेव्या स्वसन्निहितपन्नगरत्ननिर्मितबाहुवलिनो मूर्तिः विन्ध्यगिरौ तमिन्नेव पाषाणखण्डे संस्थाप्य पूजिता। प्रस्थानकाले सा मूर्तिः तत्र स्थिरा जाता। तदा श्रीरामचन्द्रेण स्वधनुषा बाहुबलिनो मूर्तेः चित्रं तस्मिन् शिलाखण्डे रेखाङ्कितम्। रेखाङ्किता सा मूर्तिरेव बहुकालानन्तरं चामुण्डरायेन वर्तमानरूपं प्राप्तवती। पुरातत्त्वविद्फर्ग्युसनमहोदयेन इयं मूर्तिः विश्वस्य सर्वोत्कृष्टकृतिरुद्धोषिता। गोम्मट:' चामुण्डरायस्य अपर नाम् आसीत् तस्मात् गोम्मटस्य ईश्वर: गोम्मटेश्वर: 'बाहुवली'त्यर्थः / अयमेव मूर्तिनिर्माणस्येतिहासः संक्षिप्तः / तस्मैः नमः - श्री वत्सादिमहालक्ष्मलक्षितोत्तुंगविग्रहम्। नाम्नामष्टशतेनाहं स्तोष्ये श्रीगोम्मटेश्वरम्॥ 412

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490