Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti
View full book text
________________ नास्तिको दुर्गतिं याति सुगतिं याति चास्तिकः। यथाभूतपरिज्ञानान्मोक्षमद्वयनिःसृतः // 57 // (7) अपि च, जैनदर्शनस्य शिरोमौलिभूतो विषयो अनेकान्तवाद एव इति न तिरोहितं शेमुषीजुषाम् / स च अनेकान्तवादो वेदे बहुधा प्रपञ्चित इति परिशीलनेन प्रतिभाति / तत् किञ्चित् प्रदर्यते। यथा नासदीयसूक्ते नासदासीन्नो सदासीत्तदानीं नासोद्रजो नो व्योमापरो यत्। आनीदवातं स्वधया तदेकं तस्माद् धान्यन्न परः किं च नास / / 10.129.1-2 // अथ च- तदेजति तन्नैजति तद्दूरे तदन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः (ईशा 0 5) / किञ्च, अणोरणीयान् महतो महीयान् (कठो0 1.2-20) इत्यादिभिः प्रचुरैर्मन्त्रैरनेकान्तवाद एव प्रपञ्चितो वर्तते। स एव अनेकान्तवादो जैनदर्शनस्य प्राणभूतं तत्त्वम् / एतेनापि न जैनदर्शनस्य वेदबाह्यत्वमपितु वेदाभ्यन्तरत्वमेव इति सिद्धं जैनदर्शनस्यास्तिकत्वम्। (8) अपि च, 'नास्तिको वेदनिन्दकः' इत्यत्र यदि 'वेद' पदस्य (ज्ञानार्थक विद्धातोनिष्पन्नत्वात्) 'ज्ञानम् अर्थ: स्वीक्रियेत तर्हि का हानिः / एवं च 'प्रज्ञानं ब्रह्म'(ऐतरेय0 5.4 तथा आत्मप्रबोधोपनिषद्) 'ऋते ज्ञानान्न मुक्तिः ' / 'प्रज्ञानेनैवमाप्नुयात्' (कठो0 12.24) 'सर्व तत् प्रज्ञानेत्रे प्रज्ञाने प्रतिष्ठितम्' (ऐत0 5.3) इत्यादीनामुपनिषद्मन्त्राणां सिद्धिर्भवेत् / जैनदर्शनेऽपि प्रत्येकमात्मा अनन्तज्ञानस्वरूपः स्वीकृतः। मोक्षमार्गप्रसङ्गे च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वार्थसूत्रा 1.1) इत्यत्र मध्ये सम्यग्ज्ञानस्योल्लेखः कृतः / तेन च प्रकटितं यद् ज्ञानं विना चारित्रं निष्फलम्। वेदा ज्ञानपुञ्ज इत्यत्रापि नास्ति विरोधः / पुनः कथं जैनदर्शनस्य नास्तिकत्वम् ? उपसंहारः - एतावता सर्वैः सन्दर्भे : सिद्धं भवति यद् जैनदर्शनमास्तिकमेव, न नास्तिकम्। अतो निश्चीयते यदयमास्तिकनास्तिकयोविभागः केवलं साम्प्रदायिक एव, न तात्त्विकः / तथा च परलोकादिकं स्वीकुर्वतां जैनानां 'अहिंसा परमो धर्म', इति वेदप्रतिपादितधर्मविषयिण्या बुद्धेः सद्भावाच्च ते कथं नाम नास्तिकाः ? वस्तुतस्तु 'धर्मविषयिणी बुद्धिर्यस्य स आस्तिकस्तद्विपरीतश्च नास्तिक' इति विभागस्तु यौक्तिकः / इत्थञ्च जैनदर्शनं परममास्तिकदर्शनमेवेत्यलम्। भारतीयदर्शनेषु भ्रमज्ञानविचारः ( ख्यातिवादः) 'शुक्तौ रजतम्', 'रज्जौ सर्पः', 'मरीचिकायां जलम्', स्थाणौ पुरुषः, इत्यादिरूपं भ्रमज्ञानं (विपर्ययज्ञानं) ख्यातिशब्देन व्यवह्रियते भारतीयदर्शनग्रन्थेषु। 'ख्या' प्रकथने + क्तिन् प्रत्ययनिष्पन्नोऽयं ख्यातिशब्दः (ख्यापनं ख्यातिः) ज्ञानार्थको दर्शनशास्त्रे। ख्यातिविषयिका विचारधारा नैकरूपा। अत्र प्राधान्येन नव वादास्सन्ति / यथा-(1) अख्यातिवादः, (2) असत्ख्यातिवादः, (3) आत्मख्यातिवादः, (4) प्रसिद्धार्थख्यातिवादः, (5) सत्ख्यातिवादः, (6) अलौकिकार्थख्यातिवादः, (7) विवेकाख्यातिवादः, (स्मृतिप्रमोषवादः, अख्यातिवादो वा), (8) अनिर्वचनीयार्थख्यातिवादः, (9) विपरीतार्थख्यातिवादः (अन्यथाख्यातिवादः)। तत्र तत्त्वोपप्लवसिंहचार्वाका अख्यातिवादम्, शून्यवादिनो माध्यमिकबौद्धाः बाह्यानुमेयवादिनः सौत्रान्तिकबौद्धाश्च असत्ख्यातिवादम्, विज्ञानाद्वैतवादिनो योगाचारबौद्धा आत्मख्यातिवादम्, सांख्याः प्रसिद्धार्थख्यातिवादम्, विशिष्टाद्वैतवादिनो रामानुजाः सत्ख्यातिवादम्, केचनाज्ञातदार्शनिका अलौकिकार्थख्यातिवादम्, प्रभाकरमीमांसकाः विवेकाख्यातिवादम्, शाङ्करवेदान्तिनोऽनिर्वचनीयख्यातिवादम्, नैयायिकवैशेषिक-भाट्टमीमांसक-वैभाषिकबौद्धा: जैनाश्च विपरीतार्थख्यातिवादम् स्वीकुर्वन्ति। अधोलिखितायां कारिकायां केवलं पञ्च ख्यातिवादानामुल्लेखो दृश्यते आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा। तथाऽनिर्वचनीयख्यातिरित्येतत् ख्यातिपञ्चकम्।। अर्थः - आत्मख्यातिः, असत्ख्यातिः, अख्याति: ( स्मृतिप्रमोषः ), अन्यथाख्यातिः, अनिर्वचनीयख्यातिरेतत् ख्यातिपञ्चकं प्रसिद्धम्। अधुना सर्वेषां ख्यातिवादानां विचार: प्रस्तूयते - (1) अख्यातिवादः - तत्त्वोपप्लववादिनः चार्वाका भ्रमज्ञानं निरालम्बमिति विचार्य अख्यातिवादं प्रतिपादयन्ति। तद्यथामृग मरीचिकायां जलावभासिनि ज्ञाने जाते तत्र जलं नालम्बनम्, अभ्रान्तत्त्वप्रसङ्गात् / जलाभावो न तज्ज्ञानस्य विषयो, 417

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490