Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti
View full book text
________________ ब्रह्मवैवर्तपुराणम् : संक्षिप्तः परिचयः भारतीयवाङ्मये इतिहास-संस्कृति-धर्मकाव्यसाहित्यप्रभृतिदृष्ट्या पुराणानां महत्त्वपूर्ण स्थानं वर्तते। विषयदृष्टया पुराणानि वेदैः सह प्रादुर्भूतानि। यथोक्तमथर्ववेदसंहितायाम्-'ऋचः सामानि छन्दांसि पुराणं यजुषा सह' (71.7.24 ) शतपथब्राह्मणेऽपि उक्तम्-'पुराणं वेद'( 13.4.3.13 ) इति। अत्र पुराणशब्दात् विषय विशेषो गृहीतः, न अष्टादशपुराणग्रन्थाः / विषयविशेषः खलु सृष्टि-विवेचनम्, भौतिकविज्ञानस्य रहस्योद्घाटनं, प्राचीनाख्यानानामुपनिबन्धनं च। पुरा वेदसंहितावत् विपुलकाया पुराणसंहिता आसीत् / भारतीयपरम्परानुसारं पुराणानामाद्यप्रवचनकर्ता ब्रह्मा मन्यते। तदनन्तरं वैदिकयुगीनां पुराणविद्यायाः ज्ञानपरम्परा महर्षिवेदव्यासं प्राप्ता। महर्षिणा वेदव्यासेन वेदसंहितावत् पुराणसंहिता अपि विभक्ता। वेदव्यासेन सूतजातीय-लोमहर्षणशिष्याय पुराणसंहितायाः क्रमबद्धसंहितारूपेण उपदेशः कृतः / लोमहर्षेण तस्य शिष्यपरम्परया च परवर्तिनाम् अष्टादशपुराणानाम् उपपुराणानां च रचना कृता। एवं वेदव्यासो वर्तमानपुराणानां कर्ता स्वीक्रियते / मत्स्य-मार्कण्डेय-भविष्य-भागवत-ब्रह्मब्रह्माण्ड ब्रह्मवैवर्त-वामन-वराह-वायु-विष्णु-अग्नि-नारद-पद्मलिङ्ग-गरुड कूर्म-स्कन्दपुराणानि अष्टादश। यथोक्तम् म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम्। अ-ना-प-ल्लिंग-कू-स्कानि पुराणानि प्रचक्षते।। कुत्रचित् वायुपुराणस्थाने शिवपुराणमित्यपि मिलति / पुराणानां वर्गीकरणं सात्त्विक-राजस-तामसरूपेणापि क्रियते। यथा विष्णु-नारद-भागवतगरुड-पद्म-वराह पुराणेषु विष्णुर्भगवान् सर्वोत्कृष्टदेवरूपेण स्वीक्रियते, अत एव एतानि षट सात्त्विक पुराणानि; ब्रह्म-ब्रह्माण्ड-ब्रह्मवैवर्त मार्कण्डेय वामन भविष्यपुराणेषु ब्रह्मा सर्वोत्कृष्टदेवरूपेण प्रख्याप्यते, अत एव एतानि षट् राजसपुराणानि; मत्स्यकूर्मलिङ्गशिव-स्कन्द-अग्निपुराणेषु शिवः सर्वोत्कृष्टदेवरूपेण आराध्यते, अत एव एतानि षट् तामसपुराणानि / इदं वर्गीकरणं न वैज्ञानिकं, यतः सर्वेषु पुराणेषु ईदृशी व्यवस्था न दृश्यते। पुराणानां रचनाकालविषये नैकमत्यं वर्तते / एतेषां पुराणानां केचिदंशा अतिप्राचीनाः, केचिच्च परवर्तिनः / तत्र ब्रह्मवैवर्तपुराणस्य रचना यद्यपि सप्तशतईसवीये संजाता, परन्तु वर्तमानं रूपं षोडशशताब्दीकालिकं ज्ञायते। भागवत-विष्णु-नारदपुराणवत् ब्रह्मवैवर्तपुराणमपि वैष्णवधर्मानुकूलं पुराणम्। वैष्णवधमें श्रीकृष्णः सर्वोत्कृष्टः / पुराणेऽस्मिन् ब्रह्मवैवर्तपुराणे शक्तिस्वरूपया राधया सहितः श्रीकष्ण एव आराध्यः / श्रीकृष्ण एवं ब्रह्म, नान्यो देवः / विवर्तस्य भावः वैवर्तम्, ब्रह्मणो वैवर्तम् ब्रह्मवैवर्तम्, तदधिकृत्य रचितं पुराणं ब्रह्मवैवर्तपुराणम्। भागवत-शिवनारद-मत्स्यपुराणानुसारं ब्रह्मवैवर्तपुराणस्य श्लोकसंख्या अष्टादशसहस्रमिती अस्ति / मत्स्यपुराणादिषु अस्य पुराणस्य विषये यद् वर्णनं मिलति तन्न उपलब्धसंस्करणे। ब्रह्मप्रकृति-गणेशकृष्णजन्मभेदेन पुराणमिदं चतु:खण्डेषु विभक्तम्। एषु चतुर्यु खण्डेषु श्रीकृष्ण एव व्याप्तः। तत्र ब्रह्मखण्डे सृष्टिवर्णनम्, ब्रह्म-परब्रह्मणोः स्वरूपनिरूपणञ्च / सृष्टिवर्णनम् अलौकिकम् अद्भुतम् आकस्मिकञ्च। ब्रह्मशब्दोऽत्र कृष्णवाचकः / यथोक्तं पुराणेऽस्मिन् प्रथमखण्डे - स चात्मा परम ब्रह्म कृष्ण इत्यभिधीयते / / 1 3.24 कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः। भक्तिर्दास्यप्रदाता यः स कृष्णः परिकीर्तितः / / 13.25 कृषिश्च सर्ववचनो नकारो बीजवाचकः। सर्वबीजं परं ब्रह्म कृष्ण इत्यभिधीयते।। 13 26 सः कृष्णः सर्वसृष्टथादौ सिसृक्षुरेक एव च। सृष्टयुन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः / / 13.29 स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह।। स्त्रीरूपा वामभागांशा दक्षिणांशः पुमान् स्मृतः।। 13.29 एवमिदं ब्रह्मवैवर्तपुराणं वस्तुतः श्रीकृष्णवैवर्तपुराणमिति। तस्यैव विवर्तो जगत्, यथोक्तं प्रकृतिखण्डे प्रकृतिस्वरूपम् - त्रिगुणात्मकस्वरूपा या सर्वशक्तिसमन्विता।प्रधानसृष्टिकरणे प्रकृतिस्तेन कथ्यते।। 12.1 सा च ब्रह्मस्वरूपा च माया नित्यसनातनी। यथात्मा च यथा शक्तिर्यथाग्नौ दाहिका स्मृता॥ 12.9 421

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490