Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 445
________________ अनुवादः), 3. स्वानुभावतरंगिणी, 4. पञ्चशीलसिद्धान्तः, 5. आत्मबोधः, 6. प्रेक्षादेशना (वारसाणुपेक्खा), 7. पुरुषार्थदेशना, 8. तत्त्वदेशना (तत्त्वसारः)(हिन्दीमराठी अनुवादः) 9. आत्मबोधः,10. शुद्धात्मकाव्यतरंगिणी, 11. प्रकृष्टदेशना (प्रवचनसारः) 12. अध्यात्मदेशना (योगसारः), 13. इष्टोपदेशभाष्यः, 14. बोधिसंचयः, 15. समाधितन्त्रानुशीलनम्, 16. स्वरूपसंबोधनपरिशीलनम्, 17. श्रवणधर्मदेशना, 18. सर्वोदयीदेशना, 19. अर्हत्सूत्रम्, 20. अमृतबिन्दुः, 21. शुद्धात्मकाव्याञ्जलिः, 22. समयदेशना, 23. नियमदेशना, 24. सद्देशना इत्यादयः बहवः ग्रन्थाः / दीक्षितशिष्याः - 1. मुनिश्री 108 मनोज्ञसागरः, 2. प्रमेयसागरः, 3. प्रशमसागरः, 4. प्रत्यक्षसागरः, 5. सुप्रभसागरः, 6. सुव्रतसागरः, 7. सुयशसागरः, 8. अनुत्तरसागरः, 9. अनुपमसागरः, 10. अरिजित् सागरः, 11. आदित्यसागरः, 12. अप्रमितसागरः, 13. आस्तिक्यसागरः, 14. आराध्यसागरः, 15. प्रमेयसागर:, 16. प्रणीतसागरः, 17. प्रणवसागर:, 18. प्रणतसागरः, 19. प्रणुतसागरः प्रभृतयः। मदीय सातिशयपुण्यवशादेव गुरुणा अस्य संस्कृतानुवादकरणार्थं मां नियोजितम्। अज्ञोऽस्मि अहं तथापि गुरुरादेशात् कृतमिदम् / अत्र गुरुकृपा एव बलवती भूत्वा नर्तते। स्वरूपसम्बोधनस्य संक्षिप्तविषयपरिचयः आर्षपरम्परानुसारं मंगलं विधाय परमात्मानं नमस्कृत्य च विदधाति आत्मनः स्वरूपम्। सम्पूर्णे ग्रन्थेऽस्मिन् तर्कभूषितप्रज्ञया मिथ्यैकान्तग्रहग्रसितान् जनान् सम्यक् प्रतिबोधयन्त्याचार्यः भट्टाकलङ्कः शोकक्रमेण विषयपरिचयः अधोलिखितः - 1. मुक्तामुक्तैकरूपः परमात्मा - सर्वकर्मसम्बन्धरहित्वात् मुक्तः / ज्ञानादिगुणसहितत्त्वाद् अमुक्तः परमात्मा। यदि सर्वथा मुक्त एव स्यात्तर्हि तत्र ज्ञान- सुखादिगुणानामपि अभाव: स्यात् न्यायवैशेषिकदर्शनवत् / यदि सर्वथा अमुक्तः स्यात्तर्हि जीवात्मा कर्मबद्धत्वात् कदापि मोक्षं न प्राप्स्यति,एवं मोक्षस्य अभावो भवेत्। प्रदीपस्य प्रकाश-प्रतापवद् युगपत् मुक्तामुक्तः परमात्मा। दग्धबीजवत् कर्मनाशः अनन्त-अक्षयज्ञानादिगुणोद्यतश्च युगपद् भवति,न क्रमेण। एवं विद्यस्य अक्षय ज्ञानरूपं परमात्मानं नमति ग्रन्थकारः। विरोधाभासालंकारमुखेन स्याद्वादमुखेन वा अपेक्षामुखेन वा परमात्मनि मुक्तामुक्तत्वोभयस्य स्थितिः सम्यगेव, तत्र नास्ति कोऽपि विरोधः संशयो वा। 2. सोपयोगोऽयमात्मा, ग्राह्योऽग्राह्यानाद्यन्तः, स्थित्युत्पत्तिव्ययात्मकः-टंकोत्कीर्णज्ञायकस्वभावी आत्मा मुक्तावस्थायां संसारावस्थायाञ्च त्रैकालिकचैतन्यस्वभावत्वाद् ज्ञानदर्शनोपयोगलक्षणः। काणसदृशं कार्यं भवति इति नियमात् क्रमाद्धेतुफलावहः, उपादानकारणमेव कार्यरूपेण परिणमति। यो परिणमति सः कर्ता / संसारदशायां द्रव्यभावकर्मसम्बन्धरूपनिमित्तकारणवशाद् भेदज्ञानाभावात् संसारसागरे परिभ्रमति आत्मा। मिथ्यात्वाविरतिप्रमादकाषाययोगाः बन्धहेतवः / एतेषां बन्धहेतवानामभवात् निर्वाणरूपफलप्राप्तिर्भवतीति समयसारः। ग्राह्योऽग्राह्याश्चात्मा - अतीन्द्रियप्रत्यक्षेण केवलज्ञानेन अनुभवगम्योऽयमात्मा ग्राह्यः, पर्यायरूपेणोत्पत्तिविनाशो भवति। इन्द्रियगम्यत्वाभावाद् अग्राह्यः / अनाद्यनन्तः- अनादि-अनन्तरूप-आत्मा सप्रतिपक्षत्वात् तत्त्वस्य / द्रव्यापेक्षया वस्तुनः कदापि विनाशो न भवति / यथोक्तम् - 'सद्-द्रव्यलक्षणम्। उत्पादव्यय ध्रौव्ययुक्तं सत्' (त.सू.5.29) / किञ्च, पंचास्तिकाये-भावस्स णत्थि णासो, णत्थि अभावस्स चेव उप्पादो। गुणपज्जयेसु भावा उपपाद-वए पकुव्वंति।। 15 स्थित्युपत्तिव्ययात्मक: - द्रव्यापेक्षया नोत्पादो भवति, न च व्ययः परन्तु पर्यायापेक्षया प्रतिक्षणं उत्पादव्ययोभयात्मकः / यथा स्वर्णत्वरूपेण नित्यत्वेऽपि स्वर्णे, कट-कुंडलादिपर्यायेण अनित्यता तत्र। 3. चेतनाचेतनात्मकः - आत्मनि प्रेमयत्व- अगुरुलघुत्वप्रदेशत्व-चेतनत्व-अचेतनत्व-मूर्तत्व-अमूर्तत्व-अस्तित्त्ववस्तुत्व-द्रव्यत्वमिति सामान्यदशगुणाः / एतेषु अचेतनत्वं मूर्तत्वञ्च विहाय शेषा अष्टगुणाः सर्वेषु जीवेषु वर्तन्ते सदा। संसारदशायां कर्मबन्धापेक्षया आत्मनि अचेतनता मूर्तता च संघटते परन्तु स्व-स्वभावापेक्षया चेतनोऽयमात्मा अमूर्तश्च सदा। यथोक्तं तत्त्वार्थसूत्रे - 'अर्पितानपितसिद्धे' सूत्रानुसारेणोभयत्वमात्मनि अन्यथा बद्ध-मुक्तव्यवस्था न स्यात् / यथोक्तं द्रव्यसंग्रहे वण्ण-रस-पंचगंधा दो फासा अट्ठ णिच्छया जीवे। णो संति अमुक्ति तदो ववहारा मुक्तिबंधादो।। गाथा-7 व्यवहारेण असद्भूतव्यवहारानयेन इति। 4. पूर्वापरीभूतज्ञानरूपात्मा न ज्ञानाद्भिन्नो न चाभिन्नः - न्यायवैशेषिकदर्शनानुसारं ज्ञानगुणादात्मा भिन्नः, तयोः गुण 425

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490