Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti
View full book text
________________ राजावलिकथेग्रन्थे काञ्चीनगरस्थ-जिनदास-ब्राह्मणपुत्रः कथितः। तत्त्वार्थवार्तिकस्य प्रशस्त्यनुसारेण लघुहव्यनृपतिपुत्रः प्रतीयते। बौद्धधर्मस्य समृद्धिकाले मान्यखेटस्य राजा शुभतुंग आसीत् / तस्य मन्त्री पुरुषोत्तमः तथा तस्य भार्या पद्मावती आसीत्। बालब्रह्मचारी अकलङ्क-निकलङ्कनामकौ द्वौ पुत्रौ आस्तां तयोः / अन्या कथा प्रभाचन्द्राचार्यरचितकथाकोषे लिखितं यत् एकदा अष्टाह्निकापर्वे 108 श्री रविगुप्तमुनिराजसमक्षं अष्टदिवसपर्यन्तं ब्रह्मचर्यव्रतं स्वीकृतं ताभ्याम् / परन्तु तदा समयसीमा नोक्ता, अतः विवाहं कृत्वा आजन्मब्रह्मचर्यव्रतं धारयति निकलतेन सह। तदनन्तरं महाबोधिविद्यालयं गत्वा बौद्धन्यायाध्ययने तौ संलग्नौ। एकदा लिपिदोषात् सप्तभङ्गीन्यायस्य व्याख्या कर्तुमशक्तस्य गुरोः बर्हिगते सति अकलङ्कः सप्तभङ्गीपाठं संशोधितवान् / गुरुः तौ जैनं विदित्वा कारागारे प्रक्षिप्तवान्। येन केन प्रकारेण तौ कारागारात् बहिरागतौ / तदा बौद्धसैनिकैः प्राणरक्षणार्थं सरोवरे प्रविष्टौ परन्तु रजकमेवाकलङ्क इति मत्वा रजकेन सह निकलङ्क हतवान् / पश्चाद् अकलङ्कः बहिरागत् जैनन्यायस्य पताकां प्रसारितवान्। श्रीविद्यानन्दस्वामिना स: 'शास्त्रार्थविशारद-सकलतार्किकचूडामणिरकलङ्कः' निगदितः। कविधनञ्जयेन स्वनाममालायां लिखितम् - प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम्। धनञ्जयकवेः काव्यं रत्नत्रयमपश्चिमम्।। रचितग्रन्थाः भट्टाकलङ्केन लिखिताः ग्रन्थाः अधोलिखिताः सर्वे खलु संस्कृतभाषायामुपनिबद्धाः तर्कशैलीप्रधानाश्च - (क) स्वतंत्रग्रन्थाः - (1) स्वोपज्ञवृत्तिसहितः लघीयस्त्रयः (अत्र त्रयः ग्रन्थाः समाविष्टा:- प्रमाणप्रवेशः, नयप्रवेशः, निक्षेपप्रवेशश्च) (2) विवृत्तिसहित: न्यायविनिश्चयः (अत्र त्रयः प्रस्तावा: प्रत्यक्ष-अनुमान-प्रवचन इति) (3) विवृत्तिसहित: सिद्धविनिश्चयः (अत्र द्वादश-प्रस्तावाः) (4) विवृत्तिसहितः प्रमाणसंग्रहः (अत्र नवप्रस्तावा:) (ख) टीकाग्रन्थाः - (5) सभाष्यतत्त्वार्थवार्त्तिक: राजवार्तिको वा। (उमास्वाम्याचार्यकृत-तत्त्वार्थसूत्रस्य टीका, दशाध्यायात्मिका), (6) अष्टशती देवागमविवृत्तिः वा (समन्तभद्रकृत-आप्तमीमांसायाः टीका, आचार्यविद्यान्दकृतअष्टसहस्त्रीटीका आदि। आप्तमीमासायाः प्रसिद्धा। तत्र अष्टशती समाविष्टा / अष्टशत (800) शोकपरिमितत्त्वात् अष्टशती निगदिता। (ग) अन्यग्रन्थाः - (7) स्वरूपसम्बोधनम् (न्यायमिश्रित विवेच्य अध्यात्मग्रन्थः), (8) न्यायचूलिका, (9) बृहत्त्रयम्, (10) अकलङ्कस्त्रोत्रम् आचार्य- श्रीविशद्धसागरस्य देशनाकारस्य संक्षिप्त-जीवनपरिचयः सर्वेषु साधुषु लोकप्रियः दिगम्बराचार्यः श्री 108 विशुद्धसागरः / तत्र अन्तःकरणस्य निर्मलता, चारित्रस्य शुद्धता, वचनेषु मधुरता-सरलता-निर्भीकता, निःसङ्गतः, निश्चलता, निष्कलुषता आत्म-ध्यानसंलीनता प्रभृतिगुणगणा: अहमहमिकया सुशोभन्ते। सूर्यवदेतेषां सान्निध्यमात्रेण भक्तजनहृदयकमलानि विकसन्ति। अनादिकालात् संलिप्तकर्मकलङ्कमलीमसं आत्मशोधने निपुणः / समीचीनतर्कशास्त्रविशारदः, आत्मज्ञः, वात्सल्यप्रभृतिगुणसंपूरितः / अनेकान्तवादस्य स्याद्वादस्य च सम्यग्-दिग्दर्शक:-आत्मानात्मभेदक: विवेकपूर्वक-एकान्तनिश्चयः- व्यवहारोभयपक्षमाश्रित्या नेकान्तसिद्धान्तप्रतिपादक:, जीवने प्रतिदिनघटितसर्वजनसुलभघटनाप्रसङ्गमाध्यमेन विषयप्रतिपादने निपुणः / अध्यात्मसमयसारस्य विशुद्धदेशनामाध्यमेन रहस्योद्घाटकः / मोक्षप्रापक सम्यग् रत्नत्रयमार्गारूढः / शब्दब्रह्मव्याजेन आत्मब्रह्मानन्दप्रदायकः / भूतार्थाः भूतार्थवाद-विवादस्य सम्यक्-समन्वयकर्ता जैन-जैनेतर-शास्त्राणि सम्यगालोड्य परिष्कृतनवनीतस्य आविष्कर्ता, आधुनिकवैज्ञानिकधिया अध्यात्मविद्याप्रदर्शकः, मनोविज्ञान-भाषाविज्ञान-चिकित्साविज्ञान-ध्यानविज्ञान-ज्योतिषविज्ञानप्रभृतिविषयेषु अप्रतिहतगतियुक्त: आचार्यश्रीविशुद्धसागर: जम्बूद्वीपस्य भरतक्षेत्रे, भारतदेशस्य मध्यप्रदेशे भिण्डमण्डलस्थरूरग्रामे 1812-1971 ईशवीये अवतरितः / स्वजन्मना स्वपितरौ (श्रीरामनारायणः समाधिस्थ: मुनिश्रीविश्वजीतसागरः, श्रीमती रत्तीबाई च) अलंकृतवन्तः। श्रीराजेन्द्रनाम्नाख्यातेन अनेन 21-11-1991 ईशवीये विंशतिवर्षे युवावस्थायाः प्रारम्भकाले एव आचार्य विरागसागरात् मुनिदीक्षां गृहीत्वा 31-11-2007 (सपाद पञ्चदशवर्षानन्तरम्) ईशवीये तीर्थङ्करमहावीर जयन्त्यवसरे औरंगाबादे महाराष्ट्रप्रान्ते अल्पे वयसि एव आचार्यपदमलंकृतम्। ज्ञानीजनानां मध्ये विशुद्धात्मदेशनां प्रसारयन् तेन बहवः ग्रन्थाः विरचिताः / यथा- 1. शुद्धात्मतरंगिणी (हिन्दी-अंग्रेजी-मराठी अनुवादः), 2. निजानुभवतरंगिणी (हिन्दीमराठी 424

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490